Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 3:7 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

7 kintu mama yadyat labhyam āsīt tat sarvvam ahaṁ khrīṣṭasyānurōdhāt kṣatim amanyē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 किन्तु मम यद्यत् लभ्यम् आसीत् तत् सर्व्वम् अहं ख्रीष्टस्यानुरोधात् क्षतिम् अमन्ये।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 কিন্তু মম যদ্যৎ লভ্যম্ আসীৎ তৎ সৰ্ৱ্ৱম্ অহং খ্ৰীষ্টস্যানুৰোধাৎ ক্ষতিম্ অমন্যে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 কিন্তু মম যদ্যৎ লভ্যম্ আসীৎ তৎ সর্ৱ্ৱম্ অহং খ্রীষ্টস্যানুরোধাৎ ক্ষতিম্ অমন্যে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ကိန္တု မမ ယဒျတ် လဘျမ် အာသီတ် တတ် သရွွမ် အဟံ ခြီၐ္ဋသျာနုရောဓာတ် က္ၐတိမ် အမနျေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 kintu mama yadyat labhyam AsIt tat sarvvam ahaM khrISTasyAnurOdhAt kSatim amanyE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 3:7
20 अन्तरसन्दर्भाः  

mānuṣō yadi sarvvaṁ jagat labhatē nijapraṇān hārayati, tarhi tasya kō lābhaḥ? manujō nijaprāṇānāṁ vinimayēna vā kiṁ dātuṁ śaknōti?


tadā sa uttarīyavastraṁ nikṣipya prōtthāya yīśōḥ samīpaṁ gataḥ|


yaḥ kaścin mama samīpam āgatya svasya mātā pitā patnī santānā bhrātarō bhagimyō nijaprāṇāśca, ētēbhyaḥ sarvvēbhyō mayyadhikaṁ prēma na karōti, sa mama śiṣyō bhavituṁ na śakṣyati|


tadvad yuṣmākaṁ madhyē yaḥ kaścin madarthaṁ sarvvasvaṁ hātuṁ na śaknōti sa mama śiṣyō bhavituṁ na śakṣyati|


tēnaiva prabhustamayathārthakr̥tam adhīśaṁ tadbuddhinaipuṇyāt praśaśaṁsa; itthaṁ dīptirūpasantānēbhya ētatsaṁsārasya santānā varttamānakālē'dhikabuddhimantō bhavanti|


sarvvēṣu lōkēṣu yathēṣṭaṁ bhuktavatsu pōtasthan gōdhūmān jaladhau nikṣipya taiḥ pōtasya bhārō laghūkr̥taḥ|


tathā misaradēśīyanidhibhyaḥ khrīṣṭanimittāṁ nindāṁ mahatīṁ sampattiṁ mēnē yatō hētōḥ sa puraskāradānam apaikṣata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्