Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 2:27 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

27 sa pīḍayā mr̥takalpō'bhavaditi satyaṁ kintvīśvarastaṁ dayitavān mama ca duḥkhāt paraṁ punarduḥkhaṁ yanna bhavēt tadarthaṁ kēvalaṁ taṁ na dayitvā māmapi dayitavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 स पीडया मृतकल्पोऽभवदिति सत्यं किन्त्वीश्वरस्तं दयितवान् मम च दुःखात् परं पुनर्दुःखं यन्न भवेत् तदर्थं केवलं तं न दयित्वा मामपि दयितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 স পীডযা মৃতকল্পোঽভৱদিতি সত্যং কিন্ত্ৱীশ্ৱৰস্তং দযিতৱান্ মম চ দুঃখাৎ পৰং পুনৰ্দুঃখং যন্ন ভৱেৎ তদৰ্থং কেৱলং তং ন দযিৎৱা মামপি দযিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 স পীডযা মৃতকল্পোঽভৱদিতি সত্যং কিন্ত্ৱীশ্ৱরস্তং দযিতৱান্ মম চ দুঃখাৎ পরং পুনর্দুঃখং যন্ন ভৱেৎ তদর্থং কেৱলং তং ন দযিৎৱা মামপি দযিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 သ ပီဍယာ မၖတကလ္ပော'ဘဝဒိတိ သတျံ ကိန္တွီၑွရသ္တံ ဒယိတဝါန် မမ စ ဒုးခါတ် ပရံ ပုနရ္ဒုးခံ ယန္န ဘဝေတ် တဒရ္ထံ ကေဝလံ တံ န ဒယိတွာ မာမပိ ဒယိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 sa pIPayA mRtakalpO'bhavaditi satyaM kintvIzvarastaM dayitavAn mama ca duHkhAt paraM punarduHkhaM yanna bhavEt tadarthaM kEvalaM taM na dayitvA mAmapi dayitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 2:27
23 अन्तरसन्दर्भाः  

tasmin samayē rugnā satī prāṇān atyajat, tatō lōkāstāṁ prakṣālyōparisthaprakōṣṭhē śāyayitvāsthāpayan|


mānuṣikaparīkṣātiriktā kāpi parīkṣā yuṣmān nākrāmat, īśvaraśca viśvāsyaḥ sō'tiśaktyāṁ parīkṣāyāṁ patanāt yuṣmān rakṣiṣyati, parīkṣā ca yad yuṣmābhiḥ sōḍhuṁ śakyatē tadarthaṁ tayā saha nistārasya panthānaṁ nirūpayiṣyati|


ataḥ sa duḥkhasāgarē yanna nimajjati tadarthaṁ yuṣmābhiḥ sa kṣantavyaḥ sāntvayitavyaśca|


yataḥ sa yuṣmān sarvvān akāṅkṣata yuṣmābhistasya rōgasya vārttāśrāvīti buddhvā paryyaśōcacca|


ataēva yūyaṁ taṁ vilōkya yat punarānandēta mamāpi duḥkhasya hrāsō yad bhavēt tadartham ahaṁ tvarayā tam aprēṣayaṁ|


yatō mama sēvanē yuṣmākaṁ truṭiṁ pūrayituṁ sa prāṇān paṇīkr̥tya khrīṣṭasya kāryyārthaṁ mr̥taprāyē'bhavat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्