Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 2:15 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

15 īśvarasya niṣkalaṅkāśca santānāiva vakrabhāvānāṁ kuṭilācāriṇāñca lōkānāṁ madhyē tiṣṭhata,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 ईश्वरस्य निष्कलङ्काश्च सन्तानाइव वक्रभावानां कुटिलाचारिणाञ्च लोकानां मध्ये तिष्ठत,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 ঈশ্ৱৰস্য নিষ্কলঙ্কাশ্চ সন্তানাইৱ ৱক্ৰভাৱানাং কুটিলাচাৰিণাঞ্চ লোকানাং মধ্যে তিষ্ঠত,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 ঈশ্ৱরস্য নিষ্কলঙ্কাশ্চ সন্তানাইৱ ৱক্রভাৱানাং কুটিলাচারিণাঞ্চ লোকানাং মধ্যে তিষ্ঠত,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ဤၑွရသျ နိၐ္ကလင်္ကာၑ္စ သန္တာနာဣဝ ဝကြဘာဝါနာံ ကုဋိလာစာရိဏာဉ္စ လောကာနာံ မဓျေ တိၐ္ဌတ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 Izvarasya niSkalagkAzca santAnAiva vakrabhAvAnAM kuTilAcAriNAnjca lOkAnAM madhyE tiSThata,

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 2:15
42 अन्तरसन्दर्भाः  

paśyata, vr̥kayūthamadhyē mēṣaḥ yathāvistathā yuṣmāna prahiṇōmi, tasmād yūyam ahiriva satarkāḥ kapōtāivāhiṁsakā bhavata|


tadā yīśuḥ kathitavān rē aviśvāsinaḥ, rē vipathagāminaḥ, punaḥ katikālān ahaṁ yuṣmākaṁ sannidhau sthāsyāmi? katikālān vā yuṣmān sahiṣyē? tamatra mamāntikamānayata|


tatra yaḥ satāmasatāñcōpari prabhākaram udāyayati, tathā dhārmmikānāmadhārmmikānāñcōpari nīraṁ varṣayati tādr̥śō yō yuṣmākaṁ svargasthaḥ pitā, yūyaṁ tasyaiva santānā bhaviṣyatha|


tasmāt yuṣmākaṁ svargasthaḥ pitā yathā pūrṇō bhavati, yūyamapi tādr̥śā bhavata|


tasya jāyā dvāvimau nirdōṣau prabhōḥ sarvvājñā vyavasthāśca saṁmanya īśvaradr̥ṣṭau dhārmmikāvāstām|


atō yūyaṁ ripuṣvapi prīyadhvaṁ, parahitaṁ kuruta ca; punaḥ prāptyāśāṁ tyaktvā r̥ṇamarpayata, tathā kr̥tē yuṣmākaṁ mahāphalaṁ bhaviṣyati, yūyañca sarvvapradhānasya santānā iti khyātiṁ prāpsyatha, yatō yuṣmākaṁ pitā kr̥taghnānāṁ durvṭattānāñca hitamācarati|


yōhan dēdīpyamānō dīpa iva tējasvī sthitavān yūyam alpakālaṁ tasya dīptyānandituṁ samamanyadhvaṁ|


ētadanyābhi rbahukathābhiḥ pramāṇaṁ datvākathayat ētēbhyō vipathagāmibhyō varttamānalōkēbhyaḥ svān rakṣata|


yuṣmākamēva madhyādapi lōkā utthāya śiṣyagaṇam apahantuṁ viparītam upadēkṣyantītyahaṁ jānāmi|


yuṣmākam ājñāgrāhitvaṁ sarvvatra sarvvai rjñātaṁ tatō'haṁ yuṣmāsu sānandō'bhavaṁ tathāpi yūyaṁ yat satjñānēna jñāninaḥ kujñānēे cātatparā bhavētēti mamābhilāṣaḥ|


aparam asmākaṁ prabhō ryīśukhrīṣṭasya divasē yūyaṁ yannirddōṣā bhavēta tadarthaṁ saēva yāvadantaṁ yuṣmān susthirān kariṣyati|


atō hētōḥ paramēśvaraḥ kathayati yūyaṁ tēṣāṁ madhyād bahirbhūya pr̥thag bhavata, kimapyamēdhyaṁ na spr̥śata; tēnāhaṁ yuṣmān grahīṣyāmi,


aparaṁ tilakavalyādivihīnāṁ pavitrāṁ niṣkalaṅkāñca tāṁ samitiṁ tējasvinīṁ kr̥tvā svahastē samarpayituñcābhilaṣitavān|


jñānasya viśiṣṭānāṁ parīkṣikāyāśca sarvvavidhabuddhē rbāhulyaṁ phalatu,


dharmmōtsāhakāraṇāt samitērupadravakārī vyavasthātō labhyē puṇyē cānindanīyaḥ|


śāntidāyaka īśvaraḥ svayaṁ yuṣmān sampūrṇatvēna pavitrān karōtu, aparam asmatprabhō ryīśukhrīṣṭasyāgamanaṁ yāvad yuṣmākam ātmānaḥ prāṇāḥ śarīrāṇi ca nikhilāni nirddōṣatvēna rakṣyantāṁ|


agrē tēṣāṁ parīkṣā kriyatāṁ tataḥ param aninditā bhūtvā tē paricaryyāṁ kurvvantu|


atō'dhyakṣēṇāninditēnaikasyā yōṣitō bhartrā parimitabhōgēna saṁyatamanasā sabhyēnātithisēvakēna śikṣaṇē nipuṇēna


atō mamēcchēyaṁ yuvatyō vidhavā vivāhaṁ kurvvatām apatyavatyō bhavantu gr̥hakarmma kurvvatāñcētthaṁ vipakṣāya kimapi nindādvāraṁ na dadatu|


aparaṁ yē pāpamācaranti tān sarvvēṣāṁ samakṣaṁ bhartsayasva tēnāparēṣāmapi bhīti rjaniṣyatē|


ataēva tā yad aninditā bhavēyūstadartham ētāni tvayā nidiśyantāṁ|


tasmād yō narō 'nindita ēkasyā yōṣitaḥ svāmī viśvāsinām apacayasyāvādhyatvasya vā dōṣēṇāliptānāñca santānānāṁ janakō bhavati sa ēva yōgyaḥ|


kimapi nāpaharēyuḥ kintu pūrṇāṁ suviśvastatāṁ prakāśayēyuriti tān ādiśa| yata ēvamprakārēṇāsmakaṁ trāturīśvarasya śikṣā sarvvaviṣayē tai rbhūṣitavyā|


ētāni bhāṣasva pūrṇasāmarthyēna cādiśa prabōdhaya ca, kō'pi tvāṁ nāvamanyatāṁ|


aparam asmākaṁ tādr̥śamahāyājakasya prayōjanamāsīd yaḥ pavitrō 'hiṁsakō niṣkalaṅkaḥ pāpibhyō bhinnaḥ svargādapyuccīkr̥taśca syāt|


dēvapūjakānāṁ madhyē yuṣmākam ācāra ēvam uttamō bhavatu yathā tē yuṣmān duṣkarmmakārilōkāniva puna rna nindantaḥ kr̥pādr̥ṣṭidinē svacakṣurgōcarīyasatkriyābhya īśvarasya praśaṁsāṁ kuryyuḥ|


kintu yūyaṁ yēnāndhakāramadhyāt svakīyāścaryyadīptimadhyam āhūtāstasya guṇān prakāśayitum abhirucitō vaṁśō rājakīyō yājakavargaḥ pavitrā jātiradhikarttavyāḥ prajāśca jātāḥ|


ataēva hē priyatamāḥ, tāni pratīkṣamāṇā yūyaṁ niṣkalaṅkā aninditāśca bhūtvā yat śāntyāśritāstiṣṭhathaitasmin yatadhvaṁ|


ataḥ kutaḥ patitō 'si tat smr̥tvā manaḥ parāvarttya pūrvvīyakriyāḥ kuru na cēt tvayā manasi na parivarttitē 'haṁ tūrṇam āgatya tava dīpavr̥kṣaṁ svasthānād apasārayiṣyāmi|


paśya yihūdīyā na santō yē mr̥ṣāvādinaḥ svān yihūdīyān vadanti tēṣāṁ śayatānasamājīyānāṁ kāṁścid aham ānēṣyāmi paśya tē madājñāta āgatya tava caraṇayōḥ praṇaṁsyanti tvañca mama priyō 'sīti jñāsyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्