Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 2:13 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

13 yata īśvara ēva svakīyānurōdhād yuṣmanmadhyē manaskāmanāṁ karmmasiddhiñca vidadhāti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 यत ईश्वर एव स्वकीयानुरोधाद् युष्मन्मध्ये मनस्कामनां कर्म्मसिद्धिञ्च विदधाति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 যত ঈশ্ৱৰ এৱ স্ৱকীযানুৰোধাদ্ যুষ্মন্মধ্যে মনস্কামনাং কৰ্ম্মসিদ্ধিঞ্চ ৱিদধাতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 যত ঈশ্ৱর এৱ স্ৱকীযানুরোধাদ্ যুষ্মন্মধ্যে মনস্কামনাং কর্ম্মসিদ্ধিঞ্চ ৱিদধাতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ယတ ဤၑွရ ဧဝ သွကီယာနုရောဓာဒ် ယုၐ္မန္မဓျေ မနသ္ကာမနာံ ကရ္မ္မသိဒ္ဓိဉ္စ ဝိဒဓာတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 yata Izvara Eva svakIyAnurOdhAd yuSmanmadhyE manaskAmanAM karmmasiddhinjca vidadhAti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 2:13
39 अन्तरसन्दर्भाः  

hē kṣudramēṣavraja yūyaṁ mā bhaiṣṭa yuṣmabhyaṁ rājyaṁ dātuṁ yuṣmākaṁ pituḥ sammatirasti|


sarvvōrdvvasthairīśvarasya mahimā samprakāśyatāṁ| śāntirbhūyāt pr̥thivyāstu santōṣaśca narān prati||


tadā yōhan pratyavōcad īśvarēṇa na dattē kōpi manujaḥ kimapi prāptuṁ na śaknōti|


tē sarvva īśvarēṇa śikṣitā bhaviṣyanti bhaviṣyadvādināṁ granthēṣu lipiritthamāstē atō yaḥ kaścit pituḥ sakāśāt śrutvā śikṣatē sa ēva mama samīpam āgamiṣyati|


aparamapi kathitavān asmāt kāraṇād akathayaṁ pituḥ sakāśāt śakttimaprāpya kōpi mamāntikam āgantuṁ na śaknōti|


prabhōḥ karastēṣāṁ sahāya āsīt tasmād anēkē lōkā viśvasya prabhuṁ prati parāvarttanta|


kaścidapi janō yōgyatvādadhikaṁ svaṁ na manyatāṁ kintu īśvarō yasmai pratyayasya yatparimāṇam adadāt sa tadanusāratō yōgyarūpaṁ svaṁ manutām, īśvarād anugrahaṁ prāptaḥ san yuṣmākam ēkaikaṁ janam ityājñāpayāmi|


tadarthaṁ ribkānāmikayā yōṣitā janaikasmād arthād asmākam ishākaḥ pūrvvapuruṣād garbhē dhr̥tē tasyāḥ santānayōḥ prasavāt pūrvvaṁ kiñca tayōḥ śubhāśubhakarmmaṇaḥ karaṇāt pūrvvaṁ


ataēvēcchatā yatamānēna vā mānavēna tanna sādhyatē dayākāriṇēśvarēṇaiva sādhyatē|


sādhanāni bahuvidhāni kintu sarvvēṣu sarvvasādhaka īśvara ēkaḥ|


yādr̥śō'smi tādr̥śa īśvarasyānugrahēṇaivāsmi; aparaṁ māṁ prati tasyānugrahō niṣphalō nābhavat, anyēbhyaḥ sarvvēbhyō mayādhikaḥ śramaḥ kr̥taḥ, kintu sa mayā kr̥tastannahi matsahakāriṇēśvarasyānugrahēṇaiva|


vayaṁ nijaguṇēna kimapi kalpayituṁ samarthā iti nahi kintvīśvarādasmākaṁ sāmarthyaṁ jāyatē|


pūrvvaṁ khrīṣṭē viśvāsinō yē vayam asmattō yat tasya mahimnaḥ praśaṁsā jāyatē,


yīśunā khrīṣṭēna svasya nimittaṁ putratvapadē'smān svakīyānugrahasya mahattvasya praśaṁsārthaṁ pūrvvaṁ niyuktavān|


svargapr̥thivyō ryadyad vidyatē tatsarvvaṁ sa khrīṣṭē saṁgrahīṣyatīti hitaiṣiṇā


yūyam anugrahād viśvāsēna paritrāṇaṁ prāptāḥ, tacca yuṣmanmūlakaṁ nahi kintvīśvarasyaiva dānaṁ,


atō'smākam īśvarō yuṣmān tasyāhvānasya yōgyān karōtu saujanyasya śubhaphalaṁ viśvāsasya guṇañca parākramēṇa sādhayatviti prārthanāsmābhiḥ sarvvadā yuṣmannimittaṁ kriyatē,


sō'smān paritrāṇapātrāṇi kr̥tavān pavitrēṇāhvānēnāhūtavāṁśca; asmatkarmmahētunēti nahi svīyanirūpāṇasya prasādasya ca kr̥tē tat kr̥tavān| sa prasādaḥ sr̥ṣṭēḥ pūrvvakālē khrīṣṭēna yīśunāsmabhyam adāyi,


nijābhimatasādhanāya sarvvasmin satkarmmaṇi yuṣmān siddhān karōtu, tasya dr̥ṣṭau ca yadyat tuṣṭijanakaṁ tadēva yuṣmākaṁ madhyē yīśunā khrīṣṭēna sādhayatu| tasmai mahimā sarvvadā bhūyāt| āmēn|


asmākaṁ prabhō ryīśukhrīṣṭasya tāta īśvarō dhanyaḥ, yataḥ sa svakīyabahukr̥pātō mr̥tagaṇamadhyād yīśukhrīṣṭasyōtthānēna jīvanapratyāśārtham arthatō


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्