Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 2:10 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

10 tatastasmai yīśunāmnē svargamartyapātālasthitaiḥ sarvvai rjānupātaḥ karttavyaḥ,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 ततस्तस्मै यीशुनाम्ने स्वर्गमर्त्यपातालस्थितैः सर्व्वै र्जानुपातः कर्त्तव्यः,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 ততস্তস্মৈ যীশুনাম্নে স্ৱৰ্গমৰ্ত্যপাতালস্থিতৈঃ সৰ্ৱ্ৱৈ ৰ্জানুপাতঃ কৰ্ত্তৱ্যঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 ততস্তস্মৈ যীশুনাম্নে স্ৱর্গমর্ত্যপাতালস্থিতৈঃ সর্ৱ্ৱৈ র্জানুপাতঃ কর্ত্তৱ্যঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 တတသ္တသ္မဲ ယီၑုနာမ္နေ သွရ္ဂမရ္တျပါတာလသ္ထိတဲး သရွွဲ ရ္ဇာနုပါတး ကရ္တ္တဝျး,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 tatastasmai yIzunAmnE svargamartyapAtAlasthitaiH sarvvai rjAnupAtaH karttavyaH,

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 2:10
17 अन्तरसन्दर्भाः  

yatō yūnam yathā tryahōrātraṁ br̥hanmīnasya kukṣāvāsīt, tathā manujaputrōpi tryahōrātraṁ mēdinyā madhyē sthāsyati|


kaṇṭakānāṁ mukuṭaṁ nirmmāya tacchirasi daduḥ, tasya dakṣiṇakarē vētramēkaṁ dattvā tasya sammukhē jānūni pātayitvā, hē yihūdīyānāṁ rājan, tubhyaṁ nama ityuktvā taṁ tiraścakruḥ,


yīśustēṣāṁ samīpamāgatya vyāhr̥tavān, svargamēdinyōḥ sarvvādhipatitvabhārō mayyarpita āstē|


tatastaṁ pratīśvarasyōttaraṁ kiṁ jātaṁ? bālnāmnō dēvasya sākṣāt yai rjānūni na pātitāni tādr̥śāḥ sapta sahasrāṇi lōkā avaśēṣitā mayā|


tēna kr̥tō yō manōrathaḥ sampūrṇatāṁ gatavatsu samayēṣu sādhayitavyastamadhi sa svakīyābhilāṣasya nigūḍhaṁ bhāvam asmān jñāpitavān|


atō hētōḥ svargapr̥thivyōḥ sthitaḥ kr̥tsnō vaṁśō yasya nāmnā vikhyātastam


ūrddhvam āruhyētivākyasyāyamarthaḥ sa pūrvvaṁ pr̥thivīrūpaṁ sarvvādhaḥsthitaṁ sthānam avatīrṇavān;


aparaṁ jagati svakīyādvitīyaputrasya punarānayanakālē tēnōktaṁ, yathā, "īśvarasya sakalai rdūtairēṣa ēva praṇamyatāṁ|"


tadānīṁ samudrēṇa svāntarasthā mr̥tajanāḥ samarpitāḥ, mr̥tyuparalōkābhyāmapi svāntarasthā mr̥tajanāḥ sarmipatāḥ, tēṣāñcaikaikasya svakriyānuyāyī vicāraḥ kr̥taḥ|


tē caturviṁśatiprācīnā api tasya siṁhāsanōpaviṣṭasyāntikē praṇinatya tam anantajīvinaṁ praṇamanti svīyakirīṭāṁśca siṁhāsanasyāntikē nikṣipya vadanti,


kintu svargamarttyapātālēṣu tat patraṁ vivarītuṁ nirīkṣituñca kasyāpi sāmarthyaṁ nābhavat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्