Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 1:7 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

7 yuṣmān sarvvān adhi mama tādr̥śō bhāvō yathārthō yatō'haṁ kārāvasthāyāṁ pratyuttarakaraṇē susaṁvādasya prāmāṇyakaraṇē ca yuṣmān sarvvān mayā sārddham ēkānugrahasya bhāginō matvā svahr̥dayē dhārayāmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 युष्मान् सर्व्वान् अधि मम तादृशो भावो यथार्थो यतोऽहं कारावस्थायां प्रत्युत्तरकरणे सुसंवादस्य प्रामाण्यकरणे च युष्मान् सर्व्वान् मया सार्द्धम् एकानुग्रहस्य भागिनो मत्वा स्वहृदये धारयामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 যুষ্মান্ সৰ্ৱ্ৱান্ অধি মম তাদৃশো ভাৱো যথাৰ্থো যতোঽহং কাৰাৱস্থাযাং প্ৰত্যুত্তৰকৰণে সুসংৱাদস্য প্ৰামাণ্যকৰণে চ যুষ্মান্ সৰ্ৱ্ৱান্ মযা সাৰ্দ্ধম্ একানুগ্ৰহস্য ভাগিনো মৎৱা স্ৱহৃদযে ধাৰযামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 যুষ্মান্ সর্ৱ্ৱান্ অধি মম তাদৃশো ভাৱো যথার্থো যতোঽহং কারাৱস্থাযাং প্রত্যুত্তরকরণে সুসংৱাদস্য প্রামাণ্যকরণে চ যুষ্মান্ সর্ৱ্ৱান্ মযা সার্দ্ধম্ একানুগ্রহস্য ভাগিনো মৎৱা স্ৱহৃদযে ধারযামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ယုၐ္မာန် သရွွာန် အဓိ မမ တာဒၖၑော ဘာဝေါ ယထာရ္ထော ယတော'ဟံ ကာရာဝသ္ထာယာံ ပြတျုတ္တရကရဏေ သုသံဝါဒသျ ပြာမာဏျကရဏေ စ ယုၐ္မာန် သရွွာန် မယာ သာရ္ဒ္ဓမ် ဧကာနုဂြဟသျ ဘာဂိနော မတွာ သွဟၖဒယေ ဓာရယာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 yuSmAn sarvvAn adhi mama tAdRzO bhAvO yathArthO yatO'haM kArAvasthAyAM pratyuttarakaraNE susaMvAdasya prAmANyakaraNE ca yuSmAn sarvvAn mayA sArddham EkAnugrahasya bhAginO matvA svahRdayE dhArayAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 1:7
34 अन्तरसन्दर्भाः  

kintu mayā bandhanaṁ klēśaśca bhōktavya iti pavitra ātmā nagarē nagarē pramāṇaṁ dadāti|


sa sahasrasēnāpatiḥ sannidhāvāgamya paulaṁ dhr̥tvā śr̥ṅkhaladvayēna baddham ādiśya tān pr̥ṣṭavān ēṣa kaḥ? kiṁ karmma cāyaṁ kr̥tavān?


tat sarvvaṁ titikṣatē sarvvatra viśvasiti sarvvatra bhadraṁ pratīkṣatē sarvvaṁ sahatē ca|


idr̥śa ācāraḥ susaṁvādārthaṁ mayā kriyatē yatō'haṁ tasya phalānāṁ sahabhāgī bhavitumicchāmi|


yūyamēvāsmākaṁ praśaṁsāpatraṁ taccāsmākam antaḥkaraṇēṣu likhitaṁ sarvvamānavaiśca jñēyaṁ paṭhanīyañca|


yuṣmān dōṣiṇaḥ karttamahaṁ vākyamētad vadāmīti nahi yuṣmābhiḥ saha jīvanāya maraṇāya vā vayaṁ yuṣmān svāntaḥkaraṇai rdhārayāma iti pūrvvaṁ mayōktaṁ|


khrīṣṭē yīśau tvakchēdātvakchēdayōḥ kimapi guṇaṁ nāsti kintu prēmnā saphalō viśvāsa ēva guṇayuktaḥ|


atō hētō rbhinnajātīyānāṁ yuṣmākaṁ nimittaṁ yīśukhrīṣṭasya bandī yaḥ sō'haṁ paulō bravīmi|


atō bandirahaṁ prabhō rnāmnā yuṣmān vinayē yūyaṁ yēnāhvānēnāhūtāstadupayuktarūpēṇa


tathā nirbhayēna svarēṇōtsāhēna ca susaṁvādasya nigūḍhavākyapracārāya vaktr̥ाtā yat mahyaṁ dīyatē tadarthaṁ mamāpi kr̥tē prārthanāṁ kurudhvaṁ|


hē bhrātaraḥ, māṁ prati yad yad ghaṭitaṁ tēna susaṁvādapracārasya bādhā nahi kintu vr̥ddhirēva jātā tad yuṣmān jñāpayituṁ kāmayē'haṁ|


aparam ahaṁ khrīṣṭasya kr̥tē baddhō'smīti rājapuryyām anyasthānēṣu ca sarvvēṣāṁ nikaṭē suspaṣṭam abhavat,


prabhusambandhīyā anēkē bhrātaraśca mama bandhanād āśvāsaṁ prāpya varddhamānēnōtsāhēna niḥkṣōbhaṁ kathāṁ pracārayanti|


yuṣmākaṁ susaṁvādabhāgitvakāraṇād īśvaraṁ dhanyaṁ vadāmi|


kintu tasya parīkṣitatvaṁ yuṣmābhi rjñāyatē yataḥ putrō yādr̥k pituḥ sahakārī bhavati tathaiva susaṁvādasya paricaryyāyāṁ sa mama sahakārī jātaḥ|


kintu yuṣmābhi rdainyanivāraṇāya mām upakr̥tya satkarmmākāri|


hē philipīyalōkāḥ, susaṁvādasyōdayakālē yadāhaṁ mākidaniyādēśāt pratiṣṭhē tadā kēvalān yuṣmān vināparayā kayāpi samityā saha dānādānayō rmama kō'pi sambandhō nāsīd iti yūyamapi jānītha|


hē mama satya sahakārin tvāmapi vinīya vadāmi ētayōrupakārastvayā kriyatāṁ yatastē klīminādibhiḥ sahakāribhiḥ sārddhaṁ susaṁvādapracāraṇāya mama sāhāyyārthaṁ pariśramam akurvvatāṁ tēṣāṁ sarvvēṣāṁ nāmāni ca jīvanapustakē likhitāni vidyantē|


ahaṁ paulaḥ svahastākṣarēṇa yuṣmān namaskāraṁ jñāpayāmi yūyaṁ mama bandhanaṁ smarata| yuṣmān pratyanugrahō bhūyāt| āmēna|


sarvvē yūyaṁ dīptēḥ santānā divāyāśca santānā bhavatha vayaṁ niśāvaṁśāstimiravaṁśā vā na bhavāmaḥ|


ataēvāsmākaṁ prabhumadhi tasya vandidāsaṁ māmadhi ca pramāṇaṁ dātuṁ na trapasva kintvīśvarīyaśaktyā susaṁvādasya kr̥tē duḥkhasya sahabhāgī bhava|


tatsusaṁvādakāraṇād ahaṁ duṣkarmmēva bandhanadaśāparyyantaṁ klēśaṁ bhuñjē kintvīśvarasya vākyam abaddhaṁ tiṣṭhati|


susaṁvādasya kr̥tē śr̥ṅkhalabaddhō'haṁ paricārakamiva taṁ svasannidhau varttayitum aicchaṁ|


hē svargīyasyāhvānasya sahabhāginaḥ pavitrabhrātaraḥ, asmākaṁ dharmmapratijñāyā dūtō'grasaraśca yō yīśustam ālōcadhvaṁ|


kintu khrīṣṭēna klēśānāṁ sahabhāgitvād ānandata tēna tasya pratāpaprakāśē'pyānanandēna praphullā bhaviṣyatha|


khrīṣṭasya klēśānāṁ sākṣī prakāśiṣyamāṇasya pratāpasyāṁśī prācīnaścāhaṁ yuṣmākaṁ prācīnān vinīyēdaṁ vadāmi|


yāvad ētasmin dūṣyē tiṣṭhāmi tāvad yuṣmān smārayan prabōdhayituṁ vihitaṁ manyē|


vayaṁ mr̥tyum uttīryya jīvanaṁ prāptavantastad bhrātr̥ṣu prēmakaraṇāt jānīmaḥ| bhrātari yō na prīyatē sa mr̥tyau tiṣṭhati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्