Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 1:6 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

6 yuṣmanmadhyē yēnōttamaṁ karmma karttum ārambhi tēnaiva yīśukhrīṣṭasya dinaṁ yāvat tat sādhayiṣyata ityasmin dr̥ḍhaviśvāsō mamāstē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 युष्मन्मध्ये येनोत्तमं कर्म्म कर्त्तुम् आरम्भि तेनैव यीशुख्रीष्टस्य दिनं यावत् तत् साधयिष्यत इत्यस्मिन् दृढविश्वासो ममास्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 যুষ্মন্মধ্যে যেনোত্তমং কৰ্ম্ম কৰ্ত্তুম্ আৰম্ভি তেনৈৱ যীশুখ্ৰীষ্টস্য দিনং যাৱৎ তৎ সাধযিষ্যত ইত্যস্মিন্ দৃঢৱিশ্ৱাসো মমাস্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 যুষ্মন্মধ্যে যেনোত্তমং কর্ম্ম কর্ত্তুম্ আরম্ভি তেনৈৱ যীশুখ্রীষ্টস্য দিনং যাৱৎ তৎ সাধযিষ্যত ইত্যস্মিন্ দৃঢৱিশ্ৱাসো মমাস্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ယုၐ္မန္မဓျေ ယေနောတ္တမံ ကရ္မ္မ ကရ္တ္တုမ် အာရမ္ဘိ တေနဲဝ ယီၑုခြီၐ္ဋသျ ဒိနံ ယာဝတ် တတ် သာဓယိၐျတ ဣတျသ္မိန် ဒၖဎဝိၑွာသော မမာသ္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 yuSmanmadhyE yEnOttamaM karmma karttum Arambhi tEnaiva yIzukhrISTasya dinaM yAvat tat sAdhayiSyata ityasmin dRPhavizvAsO mamAstE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 1:6
33 अन्तरसन्दर्भाः  

tatō yīśuravadad īśvarō yaṁ prairayat tasmin viśvasanam īśvarābhimataṁ karmma|


kathāmētāṁ śruvā tē kṣāntā īśvarasya guṇān anukīrttya kathitavantaḥ, tarhi paramāyuḥprāptinimittam īśvarōnyadēśīyalōkēbhyōpi manaḥparivarttanarūpaṁ dānam adāt|


tataḥ thuyātīrānagarīyā dhūṣarāmbaravikrāyiṇī ludiyānāmikā yā īśvarasēvikā yōṣit śrōtrīṇāṁ madhya āsīt tayā paulōktavākyāni yad gr̥hyantē tadarthaṁ prabhustasyā manōdvāraṁ muktavān|


aparam asmākaṁ prabhō ryīśukhrīṣṭasya divasē yūyaṁ yannirddōṣā bhavēta tadarthaṁ saēva yāvadantaṁ yuṣmān susthirān kariṣyati|


aparaṁ yūyaṁ yad dvitīyaṁ varaṁ labhadhvē tadarthamitaḥ pūrvvaṁ tayā pratyāśayā yuṣmatsamīpaṁ gamiṣyāmi


mama yō harṣaḥ sa yuṣmākaṁ sarvvēṣāṁ harṣa ēvēti niścitaṁ mayābōdhi; ataēva yairahaṁ harṣayitavyastai rmadupasthitisamayē yanmama śōkō na jāyēta tadarthamēva yuṣmabhyam ētādr̥śaṁ patraṁ mayā likhitaṁ|


yuṣmāsvahaṁ sarvvamāśaṁsē, ityasmin mamāhlādō jāyatē|


yasmāt mayā sārddhaṁ kaiścit mākidanīyabhrātr̥bhirāgatya yūyamanudyatā iti yadi dr̥śyatē tarhi tasmād dr̥ḍhaviśvāsād yuṣmākaṁ lajjā janiṣyata ityasmābhi rna vaktavyaṁ kintvasmākamēva lajjā janiṣyatē|


yuṣmākaṁ mati rvikāraṁ na gamiṣyatītyahaṁ yuṣmānadhi prabhunāśaṁsē; kintu yō yuṣmān vicāralayati sa yaḥ kaścid bhavēt samucitaṁ daṇḍaṁ prāpsyati|


yāvad vayaṁ sarvvē viśvāsasyēśvaraputraviṣayakasya tattvajñānasya caikyaṁ sampūrṇaṁ puruṣarthañcārthataḥ khrīṣṭasya sampūrṇaparimāṇasya samaṁ parimāṇaṁ na prāpnumastāvat


jñānasya viśiṣṭānāṁ parīkṣikāyāśca sarvvavidhabuddhē rbāhulyaṁ phalatu,


yatō yēna yuṣmābhiḥ khrīṣṭē kēvalaviśvāsaḥ kriyatē tannahi kintu tasya kr̥tē klēśō'pi sahyatē tādr̥śō varaḥ khrīṣṭasyānurōdhād yuṣmābhiḥ prāpi,


atō hē priyatamāḥ, yuṣmābhi ryadvat sarvvadā kriyatē tadvat kēvalē mamōpasthitikālē tannahi kintvidānīm anupasthitē'pi mayi bahutarayatnēnājñāṁ gr̥hītvā bhayakampābhyāṁ svasvaparitrāṇaṁ sādhyatāṁ|


yata īśvara ēva svakīyānurōdhād yuṣmanmadhyē manaskāmanāṁ karmmasiddhiñca vidadhāti|


yatastēṣāṁ madhyē yūyaṁ jīvanavākyaṁ dhārayantō jagatō dīpakā iva dīpyadhvē| yuṣmābhistathā kr̥tē mama yatnaḥ pariśramō vā na niṣphalō jāta ityahaṁ khrīṣṭasya dinē ślāghāṁ karttuṁ śakṣyāmi|


majjanē ca tēna sārddhaṁ śmaśānaṁ prāptāḥ puna rmr̥tānāṁ madhyāt tasyōtthāpayiturīśvarasya śaktēḥ phalaṁ yō viśvāsastadvārā tasminnēva majjanē tēna sārddham utthāpitā abhavata|


asmākaṁ tātasyēśvarasya sākṣāt prabhau yīśukhrīṣṭē yuṣmākaṁ viśvāsēna yat kāryyaṁ prēmnā yaḥ pariśramaḥ pratyāśayā ca yā titikṣā jāyatē


atō'smākam īśvarō yuṣmān tasyāhvānasya yōgyān karōtu saujanyasya śubhaphalaṁ viśvāsasya guṇañca parākramēṇa sādhayatviti prārthanāsmābhiḥ sarvvadā yuṣmannimittaṁ kriyatē,


yūyam asmābhi ryad ādiśyadhvē tat kurutha kariṣyatha cēti viśvāsō yuṣmānadhi prabhunāsmākaṁ jāyatē|


tavājñāgrāhitvē viśvasya mayā ētat likhyatē mayā yaducyatē tatō'dhikaṁ tvayā kāriṣyata iti jānāmi|


ataēva mahāpuraskārayuktaṁ yuṣmākam utsāhaṁ na parityajata|


yaścāsmākaṁ viśvāsasyāgrēsaraḥ siddhikarttā cāsti taṁ yīśuṁ vīkṣāmahai yataḥ sa svasammukhasthitānandasya prāptyartham apamānaṁ tucchīkr̥tya kruśasya yātanāṁ sōḍhavān īśvarīyasiṁhāsanasya dakṣiṇapārśvē samupaviṣṭavāṁśca|


kṣaṇikaduḥkhabhōgāt param asmabhyaṁ khrīṣṭēna yīśunā svakīyānantagauravadānārthaṁ yō'smān āhūtavān sa sarvvānugrāhīśvaraḥ svayaṁ yuṣmān siddhān sthirān sabalān niścalāṁśca karōtu|


kintu kṣapāyāṁ caura iva prabhō rdinam āgamiṣyati tasmin mahāśabdēna gaganamaṇḍalaṁ lōpsyatē mūlavastūni ca tāpēna galiṣyantē pr̥thivī tanmadhyasthitāni karmmāṇi ca dhakṣyantē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्