Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलेमोन 1:11 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

11 sa pūrvvaṁ tavānupakāraka āsīt kintvidānīṁ tava mama cōpakārī bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 स पूर्व्वं तवानुपकारक आसीत् किन्त्विदानीं तव मम चोपकारी भवति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 স পূৰ্ৱ্ৱং তৱানুপকাৰক আসীৎ কিন্ত্ৱিদানীং তৱ মম চোপকাৰী ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 স পূর্ৱ্ৱং তৱানুপকারক আসীৎ কিন্ত্ৱিদানীং তৱ মম চোপকারী ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 သ ပူရွွံ တဝါနုပကာရက အာသီတ် ကိန္တွိဒါနီံ တဝ မမ စောပကာရီ ဘဝတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 sa pUrvvaM tavAnupakAraka AsIt kintvidAnIM tava mama cOpakArI bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलेमोन 1:11
10 अन्तरसन्दर्भाः  

aparaṁ yūyaṁ tamakarmmaṇyaṁ dāsaṁ nītvā yatra sthānē krandanaṁ dantagharṣaṇañca vidyētē, tasmin bahirbhūtatamasi nikṣipata|


yatō mama putrōyam amriyata punarajīvīd hāritaśca labdhōbhūt tatasta ānanditum ārēbhirē|


kintu tavāyaṁ bhrātā mr̥taḥ punarajīvīd hāritaśca bhūtvā prāptōbhūt, ētasmāt kāraṇād utsavānandau karttum ucitamasmākam|


itthaṁ nirūpitēṣu sarvvakarmmasu kr̥tēṣu satmu yūyamapīdaṁ vākyaṁ vadatha, vayam anupakāriṇō dāsā asmābhiryadyatkarttavyaṁ tanmātramēva kr̥taṁ|


vimārgagāminaḥ sarvvē sarvvē duṣkarmmakāriṇaḥ| ēkō janōpi nō tēṣāṁ sādhukarmma karōti ca|


kēvalō lūkō mayā sārddhaṁ vidyatē| tvaṁ mārkaṁ saṅginaṁ kr̥tvāgaccha yataḥ sa paricaryyayā mamōpakārī bhaviṣyati,


ataḥ śr̥ṅkhalabaddhō'haṁ yamajanayaṁ taṁ madīyatanayam ōnīṣimam adhi tvāṁ vinayē|


tamēvāhaṁ tava samīpaṁ prēṣayāmi, atō madīyaprāṇasvarūpaḥ sa tvayānugr̥hyatāṁ|


pūrvvaṁ yūyaṁ tasya prajā nābhavata kintvidānīm īśvarasya prajā ādhvē| pūrvvam ananukampitā abhavata kintvidānīm anukampitā ādhvē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्