Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 9:3 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

3 tāṁ kathāṁ niśamya kiyanta upādhyāyā manaḥsu cintitavanta ēṣa manuja īśvaraṁ nindati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 तां कथां निशम्य कियन्त उपाध्याया मनःसु चिन्तितवन्त एष मनुज ईश्वरं निन्दति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 তাং কথাং নিশম্য কিযন্ত উপাধ্যাযা মনঃসু চিন্তিতৱন্ত এষ মনুজ ঈশ্ৱৰং নিন্দতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 তাং কথাং নিশম্য কিযন্ত উপাধ্যাযা মনঃসু চিন্তিতৱন্ত এষ মনুজ ঈশ্ৱরং নিন্দতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တာံ ကထာံ နိၑမျ ကိယန္တ ဥပါဓျာယာ မနးသု စိန္တိတဝန္တ ဧၐ မနုဇ ဤၑွရံ နိန္ဒတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tAM kathAM nizamya kiyanta upAdhyAyA manaHsu cintitavanta ESa manuja IzvaraM nindati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 9:3
13 अन्तरसन्दर्भाः  

tadā mahāyājakō nijavasanaṁ chittvā jagāda, ēṣa īśvaraṁ ninditavān, asmākamaparasākṣyēṇa kiṁ prayōjanaṁ? paśyata, yūyamēvāsyāsyād īśvaranindāṁ śrutavantaḥ,


yasmāt sa upādhyāyā iva tān nōpadidēśa kintu samarthapuruṣa̮iva samupadidēśa|


kimasmākaṁ sākṣibhiḥ prayōjanam? īśvaranindāvākyaṁ yuṣmābhiraśrāvi kiṁ vicārayatha? tadānīṁ sarvvē jagadurayaṁ nidhanadaṇḍamarhati|


atōhētō ryuṣmabhyamahaṁ satyaṁ kathayāmi manuṣyāṇāṁ santānā yāni yāni pāpānīśvaranindāñca kurvvanti tēṣāṁ tatsarvvēṣāmaparādhānāṁ kṣamā bhavituṁ śaknōti,


kintu yaḥ kaścit pavitramātmānaṁ nindati tasyāparādhasya kṣamā kadāpi na bhaviṣyati sōnantadaṇḍasyārhō bhaviṣyati|


yatō'ntarād arthān mānavānāṁ manōbhyaḥ kucintā parastrīvēśyāgamanaṁ


tasmād adhyāpakāḥ phirūśinaśca cittairitthaṁ pracintitavantaḥ, ēṣa jana īśvaraṁ nindati kōyaṁ? kēvalamīśvaraṁ vinā pāpaṁ kṣantuṁ kaḥ śaknōti?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्