Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 9:13 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

13 atō yūyaṁ yātvā vacanasyāsyārthaṁ śikṣadhvam, dayāyāṁ mē yathā prīti rna tathā yajñakarmmaṇi|yatō'haṁ dhārmmikān āhvātuṁ nāgatō'smi kintu manaḥ parivarttayituṁ pāpina āhvātum āgatō'smi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 अतो यूयं यात्वा वचनस्यास्यार्थं शिक्षध्वम्, दयायां मे यथा प्रीति र्न तथा यज्ञकर्म्मणि।यतोऽहं धार्म्मिकान् आह्वातुं नागतोऽस्मि किन्तु मनः परिवर्त्तयितुं पापिन आह्वातुम् आगतोऽस्मि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 অতো যূযং যাৎৱা ৱচনস্যাস্যাৰ্থং শিক্ষধ্ৱম্, দযাযাং মে যথা প্ৰীতি ৰ্ন তথা যজ্ঞকৰ্ম্মণি| যতোঽহং ধাৰ্ম্মিকান্ আহ্ৱাতুং নাগতোঽস্মি কিন্তু মনঃ পৰিৱৰ্ত্তযিতুং পাপিন আহ্ৱাতুম্ আগতোঽস্মি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 অতো যূযং যাৎৱা ৱচনস্যাস্যার্থং শিক্ষধ্ৱম্, দযাযাং মে যথা প্রীতি র্ন তথা যজ্ঞকর্ম্মণি| যতোঽহং ধার্ম্মিকান্ আহ্ৱাতুং নাগতোঽস্মি কিন্তু মনঃ পরিৱর্ত্তযিতুং পাপিন আহ্ৱাতুম্ আগতোঽস্মি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 အတော ယူယံ ယာတွာ ဝစနသျာသျာရ္ထံ ၑိက္ၐဓွမ်, ဒယာယာံ မေ ယထာ ပြီတိ ရ္န တထာ ယဇ္ဉကရ္မ္မဏိ၊ ယတော'ဟံ ဓာရ္မ္မိကာန် အာဟွာတုံ နာဂတော'သ္မိ ကိန္တု မနး ပရိဝရ္တ္တယိတုံ ပါပိန အာဟွာတုမ် အာဂတော'သ္မိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 atO yUyaM yAtvA vacanasyAsyArthaM zikSadhvam, dayAyAM mE yathA prIti rna tathA yajnjakarmmaNi|yatO'haM dhArmmikAn AhvAtuM nAgatO'smi kintu manaH parivarttayituM pApina AhvAtum AgatO'smi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 9:13
39 अन्तरसन्दर्भाः  

sa tān pratyāvadata, dāyūd tatsaṅginaśca bubhukṣitāḥ santō yat karmmākurvvan tat kiṁ yuṣmābhi rnāpāṭhi?


anyacca viśrāmavārē madhyēmandiraṁ viśrāmavārīyaṁ niyamaṁ laṅvantōpi yājakā nirdōṣā bhavanti, śāstramadhyē kimidamapi yuṣmābhi rna paṭhitaṁ?


kintu dayāyāṁ mē yathā prīti rna tathā yajñakarmmaṇi| ētadvacanasyārthaṁ yadi yuyam ajñāsiṣṭa tarhi nirdōṣān dōṣiṇō nākārṣṭa|


sa pratyuvāca, prathamam īśvarō naratvēna nārītvēna ca manujān sasarja, tasmāt kathitavān,


tadā yīśunā tē gaditāḥ, grahaṇaṁ na kr̥taṁ yasya pāṣāṇasya nicāyakaiḥ| pradhānaprastaraḥ kōṇē saēva saṁbhaviṣyati| ētat parēśituḥ karmmāsmadr̥ṣṭāvadbhutaṁ bhavēt| dharmmagranthē likhitamētadvacanaṁ yuṣmābhiḥ kiṁ nāpāṭhi?


manāṁsi parāvarttayata, svargīyarājatvaṁ samīpamāgatam|


manaḥparāvarttanasya samucitaṁ phalaṁ phalata|


anantaraṁ yīśuḥ susaṁvādaṁ pracārayan ētāṁ kathāṁ kathayitum ārēbhē, manāṁsi parāvarttayata, svargīyarājatvaṁ savidhamabhavat|


punaśca "aham ibrāhīma īśvara ishāka īśvarō yākūbaścēśvaraḥ" yāmimāṁ kathāṁ stambamadhyē tiṣṭhan īśvarō mūsāmavādīt mr̥tānāmutthānārthē sā kathā mūsālikhitē pustakē kiṁ yuṣmābhi rnāpāṭhi?


aparaṁ sarvvāntaḥkaraṇaiḥ sarvvaprāṇaiḥ sarvvacittaiḥ sarvvaśaktibhiśca īśvarē prēmakaraṇaṁ tathā svamīpavāsini svavat prēmakaraṇañca sarvvēbhyō hōmabalidānādibhyaḥ śraṣṭhaṁ bhavati|


tadvākyaṁ śrutvā yīśuḥ pratyuvāca,arōgilōkānāṁ cikitsakēna prayōjanaṁ nāsti, kintu rōgiṇāmēva; ahaṁ dhārmmikānāhvātuṁ nāgataḥ kintu manō vyāvarttayituṁ pāpina ēva|


yīśuḥ pratyuvāca, atrārthē vyavasthāyāṁ kiṁ likhitamasti? tvaṁ kīdr̥k paṭhasi?


yad hāritaṁ tat mr̥gayituṁ rakṣituñca manuṣyaputra āgatavān|


tannāmnā yirūśālamamārabhya sarvvadēśē manaḥparāvarttanasya pāpamōcanasya ca susaṁvādaḥ pracārayitavyaḥ,


tasmād yīśustān pratyavōcad arōgalōkānāṁ cikitsakēna prayōjanaṁ nāsti kintu sarōgāṇāmēva|


ahaṁ dhārmmikān āhvātuṁ nāgatōsmi kintu manaḥ parāvarttayituṁ pāpina ēva|


tadā yīśuḥ pratyuktavān mayā kathitaṁ yūyam īśvarā ētadvacanaṁ yuṣmākaṁ śāstrē likhitaṁ nāsti kiṁ?


kathāmētāṁ śruvā tē kṣāntā īśvarasya guṇān anukīrttya kathitavantaḥ, tarhi paramāyuḥprāptinimittam īśvarōnyadēśīyalōkēbhyōpi manaḥparivarttanarūpaṁ dānam adāt|


tataḥ pitaraḥ pratyavadad yūyaṁ sarvvē svaṁ svaṁ manaḥ parivarttayadhvaṁ tathā pāpamōcanārthaṁ yīśukhrīṣṭasya nāmnā majjitāśca bhavata, tasmād dānarūpaṁ paritram ātmānaṁ lapsyatha|


yihūdīyānām anyadēśīyalōkānāñca samīpa ētādr̥śaṁ sākṣyaṁ dadāmi|


ataḥ svēṣāṁ pāpamōcanārthaṁ khēdaṁ kr̥tvā manāṁsi parivarttayadhvaṁ, tasmād īśvarāt sāntvanāprāptēḥ samaya upasthāsyati;


isrāyēlvaṁśānāṁ manaḥparivarttanaṁ pāpakṣamāñca karttuṁ rājānaṁ paritrātārañca kr̥tvā svadakṣiṇapārśvē tasyānnatim akarōt|


kēcid yathā vilambaṁ manyantē tathā prabhuḥ svapratijñāyāṁ vilambatē tannahi kintu kō'pi yanna vinaśyēt sarvvaṁ ēva manaḥparāvarttanaṁ gacchēyurityabhilaṣan sō 'smān prati dīrghasahiṣṇutāṁ vidadhāti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्