Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 8:5 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

5 tadanantaraṁ yīśunā kapharnāhūmnāmani nagarē praviṣṭē kaścit śatasēnāpatistatsamīpam āgatya vinīya babhāṣē,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 तदनन्तरं यीशुना कफर्नाहूम्नामनि नगरे प्रविष्टे कश्चित् शतसेनापतिस्तत्समीपम् आगत्य विनीय बभाषे,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 তদনন্তৰং যীশুনা কফৰ্নাহূম্নামনি নগৰে প্ৰৱিষ্টে কশ্চিৎ শতসেনাপতিস্তৎসমীপম্ আগত্য ৱিনীয বভাষে,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 তদনন্তরং যীশুনা কফর্নাহূম্নামনি নগরে প্রৱিষ্টে কশ্চিৎ শতসেনাপতিস্তৎসমীপম্ আগত্য ৱিনীয বভাষে,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တဒနန္တရံ ယီၑုနာ ကဖရ္နာဟူမ္နာမနိ နဂရေ ပြဝိၐ္ဋေ ကၑ္စိတ် ၑတသေနာပတိသ္တတ္သမီပမ် အာဂတျ ဝိနီယ ဗဘာၐေ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tadanantaraM yIzunA kapharnAhUmnAmani nagarE praviSTE kazcit zatasEnApatistatsamIpam Agatya vinIya babhASE,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 8:5
15 अन्तरसन्दर्भाः  

aparañca bata kapharnāhūm, tvaṁ svargaṁ yāvadunnatōsi, kintu narakē nikṣēpsyasē, yasmāt tvayi yānyāścaryyāṇi karmmaṇyakāriṣata, yadi tāni sidōmnagara akāriṣyanta, tarhi tadadya yāvadasthāsyat|


yīśurakṣaṇāya niyuktaḥ śatasēnāpatistatsaṅginaśca tādr̥śīṁ bhūkampādighaṭanāṁ dr̥ṣṭvā bhītā avadan, ēṣa īśvaraputrō bhavati|


tataḥ paraṁ sa nāsarannagaraṁ vihāya jalaghēstaṭē sibūlūnnaptālī ētayōruvabhayōḥ pradēśayōḥ sīmnōrmadhyavarttī ya: kapharnāhūm tannagaram itvā nyavasat|


anantaraṁ yīśu rnaukāmāruhya punaḥ pāramāgatya nijagrāmam āyayau|


kiñca itthamuccairāhūya prāṇān tyajantaṁ taṁ dr̥ṣdvā tadrakṣaṇāya niyuktō yaḥ sēnāpatirāsīt sōvadat narōyam īśvaraputra iti satyam|


tadanantaraṁ yīśai katipayadināni vilambya punaḥ kapharnāhūmnagaraṁ praviṣṭē sa gr̥ha āsta iti kiṁvadantyā tatkṣaṇaṁ tatsamīpaṁ bahavō lōkā āgatya samupatasthuḥ,


padātayaścarmmanirmmitarajjubhistasya bandhanaṁ karttumudyatāstāstadānīṁ paulaḥ sammukhasthitaṁ śatasēnāpatim uktavān daṇḍājñāyām aprāptāyāṁ kiṁ rōmilōkaṁ praharttuṁ yuṣmākam adhikārōsti?


tasmāt paula ēkaṁ śatasēnāpatim āhūya vākyamidam bhāṣitavān sahasrasēnāpatēḥ samīpē'sya yuvamanuṣyasya kiñcinnivēdanam āstē, tasmāt tatsavidham ēnaṁ naya|


anantaraṁ sahasrasēnāpati rdvau śatasēnāpatī āhūyēdam ādiśat, yuvāṁ rātrau praharaikāvaśiṣṭāyāṁ satyāṁ kaisariyānagaraṁ yātuṁ padātisainyānāṁ dvē śatē ghōṭakārōhisainyānāṁ saptatiṁ śaktidhārisainyānāṁ dvē śatē ca janān sajjitān kurutaṁ|


tataḥ paraṁ dakṣiṇavāyu rmandaṁ vahatīti vilōkya nijābhiprāyasya siddhēḥ suyōgō bhavatīti buddhvā pōtaṁ mōcayitvā krītyupadvīpasya tīrasamīpēna calitavantaḥ|


tataḥ paulaḥ sēnāpatayē sainyagaṇāya ca kathitavān, ētē yadi pōtamadhyē na tiṣṭhanti tarhi yuṣmākaṁ rakṣaṇaṁ na śakyaṁ|


kintu śatasēnāpatiḥ paulaṁ rakṣituṁ prayatnaṁ kr̥tvā tān taccēṣṭāyā nivartya ityādiṣṭavān, yē bāhutaraṇaṁ jānanti tē'grē prōllampya samudrē patitvā bāhubhistīrttvā kūlaṁ yāntu|


lōdnagaraṁ yāphōnagarasya samīpasthaṁ tasmāttatra pitara āstē, iti vārttāṁ śrutvā tūrṇaṁ tasyāgamanārthaṁ tasmin vinayamuktvā śiṣyagaṇō dvau manujau prēṣitavān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्