Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 8:32 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

32 tadā yīśuravadat yātaṁ, anantaraṁ tau yadā manujau vihāya varāhān āśritavantau, tadā tē sarvvē varāhā uccasthānāt mahājavēna dhāvantaḥ sāgarīyatōyē majjantō mamruḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

32 तदा यीशुरवदत् यातं, अनन्तरं तौ यदा मनुजौ विहाय वराहान् आश्रितवन्तौ, तदा ते सर्व्वे वराहा उच्चस्थानात् महाजवेन धावन्तः सागरीयतोये मज्जन्तो मम्रुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 তদা যীশুৰৱদৎ যাতং, অনন্তৰং তৌ যদা মনুজৌ ৱিহায ৱৰাহান্ আশ্ৰিতৱন্তৌ, তদা তে সৰ্ৱ্ৱে ৱৰাহা উচ্চস্থানাৎ মহাজৱেন ধাৱন্তঃ সাগৰীযতোযে মজ্জন্তো মম্ৰুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 তদা যীশুরৱদৎ যাতং, অনন্তরং তৌ যদা মনুজৌ ৱিহায ৱরাহান্ আশ্রিতৱন্তৌ, তদা তে সর্ৱ্ৱে ৱরাহা উচ্চস্থানাৎ মহাজৱেন ধাৱন্তঃ সাগরীযতোযে মজ্জন্তো মম্রুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 တဒါ ယီၑုရဝဒတ် ယာတံ, အနန္တရံ တော် ယဒါ မနုဇော် ဝိဟာယ ဝရာဟာန် အာၑြိတဝန္တော်, တဒါ တေ သရွွေ ဝရာဟာ ဥစ္စသ္ထာနာတ် မဟာဇဝေန ဓာဝန္တး သာဂရီယတောယေ မဇ္ဇန္တော မမြုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 tadA yIzuravadat yAtaM, anantaraM tau yadA manujau vihAya varAhAn Azritavantau, tadA tE sarvvE varAhA uccasthAnAt mahAjavEna dhAvantaH sAgarIyatOyE majjantO mamruH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 8:32
10 अन्तरसन्दर्भाः  

tatō bhūtau tau tasyāntikē vinīya kathayāmāsatuḥ, yadyāvāṁ tyājayasi, tarhi varāhāṇāṁ madhyēvrajam āvāṁ prēraya|


tatō varāharakṣakāḥ palāyamānā madhyēnagaraṁ tau bhūtagrastau prati yadyad aghaṭata, tāḥ sarvvavārttā avadan|


yīśunānujñātāstē'pavitrabhūtā bahirniryāya varāhavrajaṁ prāviśan tataḥ sarvvē varāhā vastutastu prāyōdvisahasrasaṁṅkhyakāḥ kaṭakēna mahājavād dhāvantaḥ sindhau prāṇān jahuḥ|


tataḥ paraṁ bhūtāstaṁ mānuṣaṁ vihāya varāhavrajam āśiśriyuḥ varāhavrajāśca tatkṣaṇāt kaṭakēna dhāvantō hradē prāṇān vijr̥huḥ|


tasmin yīśau īśvarasya pūrvvaniścitamantraṇānirūpaṇānusārēṇa mr̥tyau samarpitē sati yūyaṁ taṁ dhr̥tvā duṣṭalōkānāṁ hastaiḥ kruśē vidhitvāhata|


'nyadēśīyalōkā isrāyēllōkāśca sarvva ētē sabhāyām atiṣṭhan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्