Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 8:28 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

28 anantaraṁ sa pāraṁ gatvā gidērīyadēśam upasthitavān; tadā dvau bhūtagrastamanujau śmaśānasthānād bahi rbhūtvā taṁ sākṣāt kr̥tavantau, tāvētādr̥śau pracaṇḍāvāstāṁ yat tēna sthānēna kōpi yātuṁ nāśaknōt|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 अनन्तरं स पारं गत्वा गिदेरीयदेशम् उपस्थितवान्; तदा द्वौ भूतग्रस्तमनुजौ श्मशानस्थानाद् बहि र्भूत्वा तं साक्षात् कृतवन्तौ, तावेतादृशौ प्रचण्डावास्तां यत् तेन स्थानेन कोपि यातुं नाशक्नोत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 অনন্তৰং স পাৰং গৎৱা গিদেৰীযদেশম্ উপস্থিতৱান্; তদা দ্ৱৌ ভূতগ্ৰস্তমনুজৌ শ্মশানস্থানাদ্ বহি ৰ্ভূৎৱা তং সাক্ষাৎ কৃতৱন্তৌ, তাৱেতাদৃশৌ প্ৰচণ্ডাৱাস্তাং যৎ তেন স্থানেন কোপি যাতুং নাশক্নোৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 অনন্তরং স পারং গৎৱা গিদেরীযদেশম্ উপস্থিতৱান্; তদা দ্ৱৌ ভূতগ্রস্তমনুজৌ শ্মশানস্থানাদ্ বহি র্ভূৎৱা তং সাক্ষাৎ কৃতৱন্তৌ, তাৱেতাদৃশৌ প্রচণ্ডাৱাস্তাং যৎ তেন স্থানেন কোপি যাতুং নাশক্নোৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 အနန္တရံ သ ပါရံ ဂတွာ ဂိဒေရီယဒေၑမ် ဥပသ္ထိတဝါန်; တဒါ ဒွေါ် ဘူတဂြသ္တမနုဇော် ၑ္မၑာနသ္ထာနာဒ် ဗဟိ ရ္ဘူတွာ တံ သာက္ၐာတ် ကၖတဝန္တော်, တာဝေတာဒၖၑော် ပြစဏ္ဍာဝါသ္တာံ ယတ် တေန သ္ထာနေန ကောပိ ယာတုံ နာၑက္နောတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 anantaraM sa pAraM gatvA gidErIyadEzam upasthitavAn; tadA dvau bhUtagrastamanujau zmazAnasthAnAd bahi rbhUtvA taM sAkSAt kRtavantau, tAvEtAdRzau pracaNPAvAstAM yat tEna sthAnEna kOpi yAtuM nAzaknOt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 8:28
9 अन्तरसन्दर्भाः  

tēna kr̥tsnasuriyādēśasya madhyaṁ tasya yaśō vyāpnōt, aparaṁ bhūtagrastā apasmārargīṇaḥ pakṣādhātiprabhr̥tayaśca yāvantō manujā nānāvidhavyādhibhiḥ kliṣṭā āsan, tēṣu sarvvēṣu tasya samīpam ānītēṣu sa tān svasthān cakāra|


aparaṁ manujā vismayaṁ vilōkya kathayāmāsuḥ, ahō vātasaritpatī asya kimājñāgrāhiṇau? kīdr̥śō'yaṁ mānavaḥ|


phalata īśvarēṇa pavitrēṇātmanā śaktyā cābhiṣiktō nāsaratīyayīśuḥ sthānē sthānē bhraman sukriyāṁ kurvvan śaitānā kliṣṭān sarvvalōkān svasthān akarōt, yata īśvarastasya sahāya āsīt;


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्