Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 8:27 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

27 aparaṁ manujā vismayaṁ vilōkya kathayāmāsuḥ, ahō vātasaritpatī asya kimājñāgrāhiṇau? kīdr̥śō'yaṁ mānavaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 अपरं मनुजा विस्मयं विलोक्य कथयामासुः, अहो वातसरित्पती अस्य किमाज्ञाग्राहिणौ? कीदृशोऽयं मानवः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 অপৰং মনুজা ৱিস্মযং ৱিলোক্য কথযামাসুঃ, অহো ৱাতসৰিৎপতী অস্য কিমাজ্ঞাগ্ৰাহিণৌ? কীদৃশোঽযং মানৱঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 অপরং মনুজা ৱিস্মযং ৱিলোক্য কথযামাসুঃ, অহো ৱাতসরিৎপতী অস্য কিমাজ্ঞাগ্রাহিণৌ? কীদৃশোঽযং মানৱঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 အပရံ မနုဇာ ဝိသ္မယံ ဝိလောကျ ကထယာမာသုး, အဟော ဝါတသရိတ္ပတီ အသျ ကိမာဇ္ဉာဂြာဟိဏော်? ကီဒၖၑော'ယံ မာနဝး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 aparaM manujA vismayaM vilOkya kathayAmAsuH, ahO vAtasaritpatI asya kimAjnjAgrAhiNau? kIdRzO'yaM mAnavaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 8:27
8 अन्तरसन्दर्भाः  

tadānīṁ yē taraṇyāmāsan, ta āgatya taṁ praṇabhya kathitavantaḥ, yathārthastvamēvēśvarasutaḥ|


itthaṁ mūkā vākyaṁ vadanti, śuṣkakarāḥ svāsthyamāyānti, paṅgavō gacchanti, andhā vīkṣantē, iti vilōkya lōkā vismayaṁ manyamānā isrāyēla īśvaraṁ dhanyaṁ babhāṣirē|


tadānīṁ yīśustasyaitat vacō niśamya vismayāpannō'bhūt; nijapaścādgāminō mānavān avōcca, yuṣmān tathyaṁ vacmi, isrāyēlīyalōkānāṁ madhyē'pi naitādr̥śō viśvāsō mayā prāptaḥ|


tadā sa tān uktavān, hē alpaviśvāsinō yūyaṁ kutō vibhītha? tataḥ sa utthāya vātaṁ sāgarañca tarjayāmāsa, tatō nirvvātamabhavat|


anantaraṁ sa pāraṁ gatvā gidērīyadēśam upasthitavān; tadā dvau bhūtagrastamanujau śmaśānasthānād bahi rbhūtvā taṁ sākṣāt kr̥tavantau, tāvētādr̥śau pracaṇḍāvāstāṁ yat tēna sthānēna kōpi yātuṁ nāśaknōt|


tēnaiva sarvvē camatkr̥tya parasparaṁ kathayāñcakrirē, ahō kimidaṁ? kīdr̥śō'yaṁ navya upadēśaḥ? anēna prabhāvēnāpavitrabhūtēṣvājñāpitēṣu tē tadājñānuvarttinō bhavanti|


atha naukāmāruhya tasmin tēṣāṁ sannidhiṁ gatē vātō nivr̥ttaḥ; tasmāttē manaḥsu vismitā āścaryyaṁ mēnirē|


tē'ticamatkr̥tya parasparaṁ kathayāmāsuḥ sa badhirāya śravaṇaśaktiṁ mūkāya ca kathanaśaktiṁ dattvā sarvvaṁ karmmōttamarūpēṇa cakāra|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्