Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 8:17 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

17 tasmāt, sarvvā durbbalatāsmākaṁ tēnaiva paridhāritā| asmākaṁ sakalaṁ vyādhiṁ saēva saṁgr̥hītavān| yadētadvacanaṁ yiśayiyabhaviṣyadvādinōktamāsīt, tattadā saphalamabhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 तस्मात्, सर्व्वा दुर्ब्बलतास्माकं तेनैव परिधारिता। अस्माकं सकलं व्याधिं सएव संगृहीतवान्। यदेतद्वचनं यिशयियभविष्यद्वादिनोक्तमासीत्, तत्तदा सफलमभवत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 তস্মাৎ, সৰ্ৱ্ৱা দুৰ্ব্বলতাস্মাকং তেনৈৱ পৰিধাৰিতা| অস্মাকং সকলং ৱ্যাধিং সএৱ সংগৃহীতৱান্| যদেতদ্ৱচনং যিশযিযভৱিষ্যদ্ৱাদিনোক্তমাসীৎ, তত্তদা সফলমভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 তস্মাৎ, সর্ৱ্ৱা দুর্ব্বলতাস্মাকং তেনৈৱ পরিধারিতা| অস্মাকং সকলং ৱ্যাধিং সএৱ সংগৃহীতৱান্| যদেতদ্ৱচনং যিশযিযভৱিষ্যদ্ৱাদিনোক্তমাসীৎ, তত্তদা সফলমভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 တသ္မာတ်, သရွွာ ဒုရ္ဗ္ဗလတာသ္မာကံ တေနဲဝ ပရိဓာရိတာ၊ အသ္မာကံ သကလံ ဝျာဓိံ သဧဝ သံဂၖဟီတဝါန်၊ ယဒေတဒွစနံ ယိၑယိယဘဝိၐျဒွါဒိနောက္တမာသီတ်, တတ္တဒါ သဖလမဘဝတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 tasmAt, sarvvA durbbalatAsmAkaM tEnaiva paridhAritA| asmAkaM sakalaM vyAdhiM saEva saMgRhItavAn| yadEtadvacanaM yizayiyabhaviSyadvAdinOktamAsIt, tattadA saphalamabhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 8:17
9 अन्तरसन्दर्भाः  

itthaṁ sati, paśya garbhavatī kanyā tanayaṁ prasaviṣyatē| immānūyēl tadīyañca nāmadhēyaṁ bhaviṣyati|| immānūyēl asmākaṁ saṅgīśvara̮ityarthaḥ|


gatvā ca hērōdō nr̥patē rmaraṇaparyyantaṁ tatra dēśē nyuvāsa, tēna misardēśādahaṁ putraṁ svakīyaṁ samupāhūyam| yadētadvacanam īśvarēṇa bhaviṣyadvādinā kathitaṁ tat saphalamabhūt|


tēna taṁ nāsaratīyaṁ kathayiṣyanti, yadētadvākyaṁ bhaviṣyadvādibhirukttaṁ tat saphalamabhavat|


athāstaṁ gatē ravau sandhyākālē sati lōkāstatsamīpaṁ sarvvān rōgiṇō bhūtadhr̥tāṁśca samāninyuḥ|


atha sūryyāstakālē svēṣāṁ yē yē janā nānārōgaiḥ pīḍitā āsan lōkāstān yīśōḥ samīpam āninyuḥ, tadā sa ēkaikasya gātrē karamarpayitvā tānarōgān cakāra|


tasmāt khrīṣṭahētō rdaurbbalyanindādaridratāvipakṣatākaṣṭādiṣu santuṣyāmyahaṁ| yadāhaṁ durbbalō'smi tadaiva sabalō bhavāmi|


vayaṁ yat pāpēbhyō nivr̥tya dharmmārthaṁ jīvāmastadarthaṁ sa svaśarīrēṇāsmākaṁ pāpāni kruśa ūḍhavān tasya prahārai ryūyaṁ svasthā abhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्