Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 7:15 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

15 aparañca yē janā mēṣavēśēna yuṣmākaṁ samīpam āgacchanti, kintvantardurantā vr̥kā ētādr̥śēbhyō bhaviṣyadvādibhyaḥ sāvadhānā bhavata, yūyaṁ phalēna tān paricētuṁ śaknutha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 अपरञ्च ये जना मेषवेशेन युष्माकं समीपम् आगच्छन्ति, किन्त्वन्तर्दुरन्ता वृका एतादृशेभ्यो भविष्यद्वादिभ्यः सावधाना भवत, यूयं फलेन तान् परिचेतुं शक्नुथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 অপৰঞ্চ যে জনা মেষৱেশেন যুষ্মাকং সমীপম্ আগচ্ছন্তি, কিন্ত্ৱন্তৰ্দুৰন্তা ৱৃকা এতাদৃশেভ্যো ভৱিষ্যদ্ৱাদিভ্যঃ সাৱধানা ভৱত, যূযং ফলেন তান্ পৰিচেতুং শক্নুথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 অপরঞ্চ যে জনা মেষৱেশেন যুষ্মাকং সমীপম্ আগচ্ছন্তি, কিন্ত্ৱন্তর্দুরন্তা ৱৃকা এতাদৃশেভ্যো ভৱিষ্যদ্ৱাদিভ্যঃ সাৱধানা ভৱত, যূযং ফলেন তান্ পরিচেতুং শক্নুথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 အပရဉ္စ ယေ ဇနာ မေၐဝေၑေန ယုၐ္မာကံ သမီပမ် အာဂစ္ဆန္တိ, ကိန္တွန္တရ္ဒုရန္တာ ဝၖကာ ဧတာဒၖၑေဘျော ဘဝိၐျဒွါဒိဘျး သာဝဓာနာ ဘဝတ, ယူယံ ဖလေန တာန် ပရိစေတုံ ၑက္နုထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 aparanjca yE janA mESavEzEna yuSmAkaM samIpam Agacchanti, kintvantardurantA vRkA EtAdRzEbhyO bhaviSyadvAdibhyaH sAvadhAnA bhavata, yUyaM phalEna tAn paricEtuM zaknutha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 7:15
54 अन्तरसन्दर्भाः  

nr̥bhyaḥ sāvadhānā bhavata; yatastai ryūyaṁ rājasaṁsadi samarpiṣyadhvē tēṣāṁ bhajanagēhē prahāriṣyadhvē|


tasmāt phirūśināṁ sidūkināñca kiṇvaṁ prati sāvadhānāstiṣṭhata, kathāmimām ahaṁ pūpānadhi nākathayaṁ, ētad yūyaṁ kutō na budhyadhvē?


yīśustānavādīt, yūyaṁ phirūśināṁ sidūkināñca kiṇvaṁ prati sāvadhānāḥ satarkāśca bhavata|


tathā bahavō mr̥ṣābhaviṣyadvādina upasthāya bahūn bhramayiṣyanti|


aparaṁ svargagamanāya yad dvāraṁ tat kīdr̥k saṁkīrṇaṁ| yacca vartma tat kīdr̥g durgamam| taduddēṣṭāraḥ kiyantō'lpāḥ|


anantaraṁ sa lōkānavadat lōbhē sāvadhānāḥ satarkāśca tiṣṭhata, yatō bahusampattiprāptyā manuṣyasyāyu rna bhavati|


sarvvailākai ryuṣmākaṁ sukhyātau kr̥tāyāṁ yuṣmākaṁ durgati rbhaviṣyati yuṣmākaṁ pūrvvapuruṣā mr̥ṣābhaviṣyadvādinaḥ prati tadvat kr̥tavantaḥ|


kintu yō janō mēṣapālakō na, arthād yasya mēṣā nijā na bhavanti, ya ētādr̥śō vaitanikaḥ sa vr̥kam āgacchantaṁ dr̥ṣṭvā mējavrajaṁ vihāya palāyatē, tasmād vr̥kastaṁ vrajaṁ dhr̥tvā vikirati|


aparañca| avajñākāriṇō lōkāścakṣurunmīlya paśyata| tathaivāsambhavaṁ jñātvā syāta yūyaṁ vilajjitāḥ| yatō yuṣmāsu tiṣṭhatsu kariṣyē karmma tādr̥śaṁ| yēnaiva tasya vr̥ttāntē yuṣmabhyaṁ kathitē'pi hi| yūyaṁ na tantu vr̥ttāntaṁ pratyēṣyatha kadācana||


itthaṁ tē tasyōpadvīpasya sarvvatra bhramantaḥ pāphanagaram upasthitāḥ; tatra suvivēcakēna sarjiyapaulanāmnā taddēśādhipatinā saha bhaviṣyadvādinō vēśadhārī baryīśunāmā yō māyāvī yihūdī āsīt taṁ sākṣāt prāptavataḥ|


yataśchalēnāgatā asmān dāsān karttum icchavaḥ katipayā bhāktabhrātaraḥ khrīṣṭēna yīśunāsmabhyaṁ dattaṁ svātantryam anusandhātuṁ cārā iva samājaṁ prāviśan|


ataēva mānuṣāṇāṁ cāturītō bhramakadhūrttatāyāśchalācca jātēna sarvvēṇa śikṣāvāyunā vayaṁ yad bālakā iva dōlāyamānā na bhrāmyāma ityasmābhi ryatitavyaṁ,


anarthakavākyēna kō'pi yuṣmān na vañcayatu yatastādr̥gācārahētōranājñāgrāhiṣu lōkēṣvīśvarasya kōpō varttatē|


yūyaṁ kukkurēbhyaḥ sāvadhānā bhavata duṣkarmmakāribhyaḥ sāvadhānā bhavata chinnamūlēbhyō lōkēbhyaśca sāvadhānā bhavata|


sāvadhānā bhavata mānuṣikaśikṣāta ihalōkasya varṇamālātaścōtpannā khrīṣṭasya vipakṣā yā darśanavidyā mithyāpratāraṇā ca tayā kō'pi yuṣmākaṁ kṣatiṁ na janayatu|


aparaṁ pāpiṣṭhāḥ khalāśca lōkā bhrāmyantō bhramayantaścōttarōttaraṁ duṣṭatvēna varddhiṣyantē|


yata ētādr̥śaḥ samaya āyāti yasmin lōkā yathārtham upadēśam asahyamānāḥ karṇakaṇḍūyanaviśiṣṭā bhūtvā nijābhilāṣāt śikṣakān saṁgrahīṣyanti


tasmād hē priyatamāḥ, yūyaṁ pūrvvaṁ buddhvā sāvadhānāstiṣṭhata, adhārmmikāṇāṁ bhrāntisrōtasāpahr̥tāḥ svakīyasusthiratvāt mā bhraśyata|


hē priyatamāḥ, yūyaṁ sarvvēṣvātmasu na viśvasita kintu tē īśvarāt jātā na vētyātmanaḥ parīkṣadhvaṁ yatō bahavō mr̥ṣābhaviṣyadvādinō jaganmadhyam āgatavantaḥ|


yasmād ētadrūpadaṇḍaprāptayē pūrvvaṁ likhitāḥ kēcijjanā asmān upasr̥ptavantaḥ, tē 'dhārmmikalōkā asmākam īśvarasyānugrahaṁ dhvajīkr̥tya lampaṭatām ācaranti, advitīyō 'dhipati ryō 'smākaṁ prabhu ryīśukhrīṣṭastaṁ nāṅgīkurvvanti|


anantaraṁ nāgasya vadanāt paśō rvadanāt mithyābhaviṣyadvādinaśca vadanāt nirgacchantastrayō 'śucaya ātmānō mayā dr̥ṣṭāstē maṇḍūkākārāḥ|


mama dr̥ṣṭigōcarasthā sā nārī pavitralōkānāṁ rudhirēṇa yīśōḥ sākṣiṇāṁ rudhirēṇa ca mattāsīt tasyā darśanāt mamātiśayam āścaryyajñānaṁ jātaṁ|


tataḥ sa paśu rdhr̥tō yaśca mithyābhaviṣyadvaktā tasyāntikē citrakarmmāṇi kurvvan tairēva paśvaṅkadhāriṇastatpratimāpūjakāṁśca bhramitavān sō 'pi tēna sārddhaṁ dhr̥taḥ| tau ca vahnigandhakajvalitahradē jīvantau nikṣiptau|


tēṣāṁ bhramayitā ca śayatānō vahnigandhakayō rhradē 'rthataḥ paśu rmithyābhaviṣyadvādī ca yatra tiṣṭhatastatraiva nikṣiptaḥ, tatrānantakālaṁ yāvat tē divāniśaṁ yātanāṁ bhōkṣyantē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्