Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 7:14 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

14 aparaṁ svargagamanāya yad dvāraṁ tat kīdr̥k saṁkīrṇaṁ| yacca vartma tat kīdr̥g durgamam| taduddēṣṭāraḥ kiyantō'lpāḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 अपरं स्वर्गगमनाय यद् द्वारं तत् कीदृक् संकीर्णं। यच्च वर्त्म तत् कीदृग् दुर्गमम्। तदुद्देष्टारः कियन्तोऽल्पाः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 অপৰং স্ৱৰ্গগমনায যদ্ দ্ৱাৰং তৎ কীদৃক্ সংকীৰ্ণং| যচ্চ ৱৰ্ত্ম তৎ কীদৃগ্ দুৰ্গমম্| তদুদ্দেষ্টাৰঃ কিযন্তোঽল্পাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 অপরং স্ৱর্গগমনায যদ্ দ্ৱারং তৎ কীদৃক্ সংকীর্ণং| যচ্চ ৱর্ত্ম তৎ কীদৃগ্ দুর্গমম্| তদুদ্দেষ্টারঃ কিযন্তোঽল্পাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 အပရံ သွရ္ဂဂမနာယ ယဒ် ဒွါရံ တတ် ကီဒၖက် သံကီရ္ဏံ၊ ယစ္စ ဝရ္တ္မ တတ် ကီဒၖဂ် ဒုရ္ဂမမ်၊ တဒုဒ္ဒေၐ္ဋာရး ကိယန္တော'လ္ပား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 aparaM svargagamanAya yad dvAraM tat kIdRk saMkIrNaM| yacca vartma tat kIdRg durgamam| taduddESTAraH kiyantO'lpAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 7:14
27 अन्तरसन्दर्भाः  

ittham agrīyalōkāḥ paścatīyā bhaviṣyanti, paścātīyajanāścagrīyā bhaviṣyanti, ahūtā bahavaḥ kintvalpē manōbhilaṣitāḥ|


saṅkīrṇadvārēṇa praviśata; yatō narakagamanāya yad dvāraṁ tad vistīrṇaṁ yacca vartma tad br̥hat tēna bahavaḥ praviśanti|


aparañca yē janā mēṣavēśēna yuṣmākaṁ samīpam āgacchanti, kintvantardurantā vr̥kā ētādr̥śēbhyō bhaviṣyadvādibhyaḥ sāvadhānā bhavata, yūyaṁ phalēna tān paricētuṁ śaknutha|


atha sa lōkān śiṣyāṁścāhūya jagāda yaḥ kaścin māmanugantum icchati sa ātmānaṁ dāmyatu, svakruśaṁ gr̥hītvā matpaścād āyātu|


hē kṣudramēṣavraja yūyaṁ mā bhaiṣṭa yuṣmabhyaṁ rājyaṁ dātuṁ yuṣmākaṁ pituḥ sammatirasti|


lōkā yuṣmān bhajanagr̥hēbhyō dūrīkariṣyanti tathā yasmin samayē yuṣmān hatvā īśvarasya tuṣṭi janakaṁ karmmākurmma iti maṁsyantē sa samaya āgacchanti|


yathā mayā yuṣmākaṁ śānti rjāyatē tadartham ētāḥ kathā yuṣmabhyam acakathaṁ; asmin jagati yuṣmākaṁ klēśō ghaṭiṣyatē kintvakṣōbhā bhavata yatō mayā jagajjitaṁ|


bahuduḥkhāni bhuktvāpīśvararājyaṁ pravēṣṭavyam iti kāraṇād dharmmamārgē sthātuṁ vinayaṁ kr̥tvā śiṣyagaṇasya manaḥsthairyyam akurutāṁ|


aparaṁ yūyaṁ sāṁsārikā iva mācarata, kintu svaṁ svaṁ svabhāvaṁ parāvartya nūtanācāriṇō bhavata, tata īśvarasya nidēśaḥ kīdr̥g uttamō grahaṇīyaḥ sampūrṇaścēti yuṣmābhiranubhāviṣyatē|


tasya kiṁ kāraṇaṁ? tē viśvāsēna nahi kintu vyavasthāyāḥ kriyayā cēṣṭitvā tasmin skhalanajanakē pāṣāṇē pādaskhalanaṁ prāptāḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्