Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 5:47 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

47 aparaṁ yūyaṁ yadi kēvalaṁ svīyabhrātr̥tvēna namata, tarhi kiṁ mahat karmma kurutha? caṇḍālā api tādr̥śaṁ kiṁ na kurvvanti?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

47 अपरं यूयं यदि केवलं स्वीयभ्रातृत्वेन नमत, तर्हि किं महत् कर्म्म कुरुथ? चण्डाला अपि तादृशं किं न कुर्व्वन्ति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

47 অপৰং যূযং যদি কেৱলং স্ৱীযভ্ৰাতৃৎৱেন নমত, তৰ্হি কিং মহৎ কৰ্ম্ম কুৰুথ? চণ্ডালা অপি তাদৃশং কিং ন কুৰ্ৱ্ৱন্তি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

47 অপরং যূযং যদি কেৱলং স্ৱীযভ্রাতৃৎৱেন নমত, তর্হি কিং মহৎ কর্ম্ম কুরুথ? চণ্ডালা অপি তাদৃশং কিং ন কুর্ৱ্ৱন্তি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

47 အပရံ ယူယံ ယဒိ ကေဝလံ သွီယဘြာတၖတွေန နမတ, တရှိ ကိံ မဟတ် ကရ္မ္မ ကုရုထ? စဏ္ဍာလာ အပိ တာဒၖၑံ ကိံ န ကုရွွန္တိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

47 aparaM yUyaM yadi kEvalaM svIyabhrAtRtvEna namata, tarhi kiM mahat karmma kurutha? caNPAlA api tAdRzaM kiM na kurvvanti?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 5:47
9 अन्तरसन्दर्भाः  

yadā yūyaṁ tadgēhaṁ praviśatha, tadā tamāśiṣaṁ vadata|


aparaṁ yuṣmān ahaṁ vadāmi, adhyāpakaphirūśimānavānāṁ dharmmānuṣṭhānāt yuṣmākaṁ dharmmānuṣṭhānē nōttamē jātē yūyam īśvarīyarājyaṁ pravēṣṭuṁ na śakṣyatha|


yē yuṣmāsu prēma kurvvanti, yūyaṁ yadi kēvalaṁ tēvvēva prēma kurutha, tarhi yuṣmākaṁ kiṁ phalaṁ bhaviṣyati? caṇḍālā api tādr̥śaṁ kiṁ na kurvvanti?


tasmāt yuṣmākaṁ svargasthaḥ pitā yathā pūrṇō bhavati, yūyamapi tādr̥śā bhavata|


yē janā yuṣmāsu prīyantē kēvalaṁ tēṣu prīyamāṇēṣu yuṣmākaṁ kiṁ phalaṁ? pāpilōkā api svēṣu prīyamāṇēṣu prīyantē|


lūkanāmā priyaścikitsakō dīmāśca yuṣmabhyaṁ namaskurvvātē|


yūyaṁ lāyadikēyāsthān bhrātr̥n numphāṁ tadgr̥hasthitāṁ samitiñca mama namaskāraṁ jñāpayata|


pāpaṁ kr̥tvā yuṣmākaṁ capēṭāghātasahanēna kā praśaṁsā? kintu sadācāraṁ kr̥tvā yuṣmākaṁ yad duḥkhasahanaṁ tadēvēśvarasya priyaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्