Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 5:42 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

42 yaśca mānavastvāṁ yācatē, tasmai dēhi, yadi kaścit tubhyaṁ dhārayitum icchati, tarhi taṁ prati parāṁmukhō mā bhūḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

42 यश्च मानवस्त्वां याचते, तस्मै देहि, यदि कश्चित् तुभ्यं धारयितुम् इच्छति, तर्हि तं प्रति परांमुखो मा भूः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

42 যশ্চ মানৱস্ত্ৱাং যাচতে, তস্মৈ দেহি, যদি কশ্চিৎ তুভ্যং ধাৰযিতুম্ ইচ্ছতি, তৰ্হি তং প্ৰতি পৰাংমুখো মা ভূঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

42 যশ্চ মানৱস্ত্ৱাং যাচতে, তস্মৈ দেহি, যদি কশ্চিৎ তুভ্যং ধারযিতুম্ ইচ্ছতি, তর্হি তং প্রতি পরাংমুখো মা ভূঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

42 ယၑ္စ မာနဝသ္တွာံ ယာစတေ, တသ္မဲ ဒေဟိ, ယဒိ ကၑ္စိတ် တုဘျံ ဓာရယိတုမ် ဣစ္ဆတိ, တရှိ တံ ပြတိ ပရာံမုခေါ မာ ဘူး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

42 yazca mAnavastvAM yAcatE, tasmai dEhi, yadi kazcit tubhyaM dhArayitum icchati, tarhi taM prati parAMmukhO mA bhUH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 5:42
26 अन्तरसन्दर्भाः  

yadi kaścit tvāṁ krōśamēkaṁ nayanārthaṁ anyāyatō dharati, tadā tēna sārdhdaṁ krōśadvayaṁ yāhi|


tata ēva yuṣmābhirantaḥkaraṇaṁ (īśvarāya) nivēdyatāṁ tasmin kr̥tē yuṣmākaṁ sarvvāṇi śucitāṁ yāsyanti|


itikāraṇād ripu ryadi kṣudhārttastē tarhi taṁ tvaṁ prabhōjaya| tathā yadi tr̥ṣārttaḥ syāt tarhi taṁ paripāyaya| tēna tvaṁ mastakē tasya jvaladagniṁ nidhāsyasi|


aparañca parōpakārō dānañca yuṣmābhi rna vismaryyatāṁ yatastādr̥śaṁ balidānam īśvarāya rōcatē|


yatō yuṣmābhiḥ pavitralōkānāṁ ya upakārō 'kāri kriyatē ca tēnēśvarasya nāmnē prakāśitaṁ prēma śramañca vismarttum īśvarō'nyāyakārī na bhavati|


klēśakālē pitr̥hīnānāṁ vidhavānāñca yad avēkṣaṇaṁ saṁsārācca niṣkalaṅkēna yad ātmarakṣaṇaṁ tadēva piturīśvarasya sākṣāt śuci rnirmmalā ca bhaktiḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्