Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 5:29 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

29 tasmāt tava dakṣiṇaṁ nētraṁ yadi tvāṁ bādhatē, tarhi tannētram utpāṭya dūrē nikṣipa, yasmāt tava sarvvavapuṣō narakē nikṣēpāt tavaikāṅgasya nāśō varaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 तस्मात् तव दक्षिणं नेत्रं यदि त्वां बाधते, तर्हि तन्नेत्रम् उत्पाट्य दूरे निक्षिप, यस्मात् तव सर्व्ववपुषो नरके निक्षेपात् तवैकाङ्गस्य नाशो वरं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 তস্মাৎ তৱ দক্ষিণং নেত্ৰং যদি ৎৱাং বাধতে, তৰ্হি তন্নেত্ৰম্ উৎপাট্য দূৰে নিক্ষিপ, যস্মাৎ তৱ সৰ্ৱ্ৱৱপুষো নৰকে নিক্ষেপাৎ তৱৈকাঙ্গস্য নাশো ৱৰং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 তস্মাৎ তৱ দক্ষিণং নেত্রং যদি ৎৱাং বাধতে, তর্হি তন্নেত্রম্ উৎপাট্য দূরে নিক্ষিপ, যস্মাৎ তৱ সর্ৱ্ৱৱপুষো নরকে নিক্ষেপাৎ তৱৈকাঙ্গস্য নাশো ৱরং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 တသ္မာတ် တဝ ဒက္ၐိဏံ နေတြံ ယဒိ တွာံ ဗာဓတေ, တရှိ တန္နေတြမ် ဥတ္ပာဋျ ဒူရေ နိက္ၐိပ, ယသ္မာတ် တဝ သရွွဝပုၐော နရကေ နိက္ၐေပါတ် တဝဲကာင်္ဂသျ နာၑော ဝရံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 tasmAt tava dakSiNaM nEtraM yadi tvAM bAdhatE, tarhi tannEtram utpATya dUrE nikSipa, yasmAt tava sarvvavapuSO narakE nikSEpAt tavaikAggasya nAzO varaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 5:29
22 अन्तरसन्दर्भाः  

yē kāyaṁ hantuṁ śaknuvanti nātmānaṁ, tēbhyō mā bhaiṣṭa; yaḥ kāyātmānau nirayē nāśayituṁ, śaknōti, tatō bibhīta|


mānuṣō yadi sarvvaṁ jagat labhatē nijapraṇān hārayati, tarhi tasya kō lābhaḥ? manujō nijaprāṇānāṁ vinimayēna vā kiṁ dātuṁ śaknōti?


tathāpi yathāsmābhistēṣāmantarāyō na janyatē, tatkr̥tē jaladhēstīraṁ gatvā vaḍiśaṁ kṣipa, tēnādau yō mīna utthāsyati, taṁ ghr̥tvā tanmukhē mōcitē tōlakaikaṁ rūpyaṁ prāpsyasi, tad gr̥hītvā tava mama ca kr̥tē tēbhyō dēhi|


katipayā jananaklībaḥ katipayā narakr̥taklībaḥ svargarājyāya katipayāḥ svakr̥taklībāśca santi, yē grahītuṁ śaknuvanti tē gr̥hlantu|


kañcana prāpya svatō dviguṇanarakabhājanaṁ taṁ kurutha|


rē bhujagāḥ kr̥ṣṇabhujagavaṁśāḥ, yūyaṁ kathaṁ narakadaṇḍād rakṣiṣyadhvē|


kintvahaṁ yuṣmān vadāmi, yaḥ kaścit kāraṇaṁ vinā nijabhrātrē kupyati, sa vicārasabhāyāṁ daṇḍārhō bhaviṣyati; yaḥ kaścicca svīyasahajaṁ nirbbōdhaṁ vadati, sa mahāsabhāyāṁ daṇḍārhō bhaviṣyati; punaśca tvaṁ mūḍha iti vākyaṁ yadi kaścit svīyabhrātaraṁ vakti, tarhi narakāgnau sa daṇḍārhō bhaviṣyati|


yadvā tava dakṣiṇaḥ karō yadi tvāṁ bādhatē, tarhi taṁ karaṁ chittvā dūrē nikṣipa, yataḥ sarvvavapuṣō narakē nikṣēpāt ēkāṅgasya nāśō varaṁ|


aparañca manujaḥ sarvvaṁ jagat prāpya yadi svaprāṇaṁ hārayati tarhi tasya kō lābhaḥ?


tarhi kasmād bhētavyam ityahaṁ vadāmi, yaḥ śarīraṁ nāśayitvā narakaṁ nikṣēptuṁ śaknōti tasmādēva bhayaṁ kuruta, punarapi vadāmi tasmādēva bhayaṁ kuruta|


vayaṁ yat pāpasya dāsāḥ puna rna bhavāmastadartham asmākaṁ pāparūpaśarīrasya vināśārtham asmākaṁ purātanapuruṣastēna sākaṁ kruśē'hanyatēti vayaṁ jānīmaḥ|


yadi yūyaṁ śarīrikācāriṇō bhavēta tarhi yuṣmābhi rmarttavyamēva kintvātmanā yadi śarīrakarmmāṇi ghātayēta tarhi jīviṣyatha|


itarān prati susaṁvādaṁ ghōṣayitvāhaṁ yat svayamagrāhyō na bhavāmi tadarthaṁ dēham āhanmi vaśīkurvvē ca|


yē tu khrīṣṭasya lōkāstē ripubhirabhilāṣaiśca sahitaṁ śārīrikabhāvaṁ kruśē nihatavantaḥ|


atō vēśyāgamanam aśucikriyā rāgaḥ kutsitābhilāṣō dēvapūjātulyō lōbhaścaitāni rpāिthavapuruṣasyāṅgāni yuṣmābhi rnihanyantāṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्