Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 5:28 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

28 kintvahaṁ yuṣmān vadāmi, yadi kaścit kāmataḥ kāñcana yōṣitaṁ paśyati, tarhi sa manasā tadaiva vyabhicaritavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 किन्त्वहं युष्मान् वदामि, यदि कश्चित् कामतः काञ्चन योषितं पश्यति, तर्हि स मनसा तदैव व्यभिचरितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 কিন্ত্ৱহং যুষ্মান্ ৱদামি, যদি কশ্চিৎ কামতঃ কাঞ্চন যোষিতং পশ্যতি, তৰ্হি স মনসা তদৈৱ ৱ্যভিচৰিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 কিন্ত্ৱহং যুষ্মান্ ৱদামি, যদি কশ্চিৎ কামতঃ কাঞ্চন যোষিতং পশ্যতি, তর্হি স মনসা তদৈৱ ৱ্যভিচরিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 ကိန္တွဟံ ယုၐ္မာန် ဝဒါမိ, ယဒိ ကၑ္စိတ် ကာမတး ကာဉ္စန ယောၐိတံ ပၑျတိ, တရှိ သ မနသာ တဒဲဝ ဝျဘိစရိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 kintvahaM yuSmAn vadAmi, yadi kazcit kAmataH kAnjcana yOSitaM pazyati, tarhi sa manasA tadaiva vyabhicaritavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 5:28
20 अन्तरसन्दर्भाः  

yatō'ntaḥkaraṇāt kucintā badhaḥ pāradārikatā vēśyāgamanaṁ cairyyaṁ mithyāsākṣyam īśvaranindā caitāni sarvvāṇi niryyānti|


kintvahaṁ yuṣmān vadāmi, yaḥ kaścit kāraṇaṁ vinā nijabhrātrē kupyati, sa vicārasabhāyāṁ daṇḍārhō bhaviṣyati; yaḥ kaścicca svīyasahajaṁ nirbbōdhaṁ vadati, sa mahāsabhāyāṁ daṇḍārhō bhaviṣyati; punaśca tvaṁ mūḍha iti vākyaṁ yadi kaścit svīyabhrātaraṁ vakti, tarhi narakāgnau sa daṇḍārhō bhaviṣyati|


kintvahaṁ yuṣmān vadāmi yūyaṁ hiṁsakaṁ naraṁ mā vyāghātayata| kintu kēnacit tava dakṣiṇakapōlē capēṭāghātē kr̥tē taṁ prati vāmaṁ kapōlañca vyāghōṭaya|


vyavasthātmabōdhikēti vayaṁ jānīmaḥ kintvahaṁ śārīratācārī pāpasya krītakiṅkarō vidyē|


tēṣāṁ lōcanāni paradārākāṅkṣīṇi pāpē cāśrāntāni tē cañcalāni manāṁsi mōhayanti lōbhē tatparamanasaḥ santi ca|


yataḥ saṁsārē yadyat sthitam arthataḥ śārīrikabhāvasyābhilāṣō darśanēndriyasyābhilāṣō jīvanasya garvvaśca sarvvamētat pitr̥tō na jāyatē kintu saṁsāradēva|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्