Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 5:25 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

25 anyañca yāvat vivādinā sārddhaṁ vartmani tiṣṭhasi, tāvat tēna sārddhaṁ mēlanaṁ kuru; nō cēt vivādī vicārayituḥ samīpē tvāṁ samarpayati vicārayitā ca rakṣiṇaḥ sannidhau samarpayati tadā tvaṁ kārāyāṁ badhyēthāḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 अन्यञ्च यावत् विवादिना सार्द्धं वर्त्मनि तिष्ठसि, तावत् तेन सार्द्धं मेलनं कुरु; नो चेत् विवादी विचारयितुः समीपे त्वां समर्पयति विचारयिता च रक्षिणः सन्निधौ समर्पयति तदा त्वं कारायां बध्येथाः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 অন্যঞ্চ যাৱৎ ৱিৱাদিনা সাৰ্দ্ধং ৱৰ্ত্মনি তিষ্ঠসি, তাৱৎ তেন সাৰ্দ্ধং মেলনং কুৰু; নো চেৎ ৱিৱাদী ৱিচাৰযিতুঃ সমীপে ৎৱাং সমৰ্পযতি ৱিচাৰযিতা চ ৰক্ষিণঃ সন্নিধৌ সমৰ্পযতি তদা ৎৱং কাৰাযাং বধ্যেথাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 অন্যঞ্চ যাৱৎ ৱিৱাদিনা সার্দ্ধং ৱর্ত্মনি তিষ্ঠসি, তাৱৎ তেন সার্দ্ধং মেলনং কুরু; নো চেৎ ৱিৱাদী ৱিচারযিতুঃ সমীপে ৎৱাং সমর্পযতি ৱিচারযিতা চ রক্ষিণঃ সন্নিধৌ সমর্পযতি তদা ৎৱং কারাযাং বধ্যেথাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 အနျဉ္စ ယာဝတ် ဝိဝါဒိနာ သာရ္ဒ္ဓံ ဝရ္တ္မနိ တိၐ္ဌသိ, တာဝတ် တေန သာရ္ဒ္ဓံ မေလနံ ကုရု; နော စေတ် ဝိဝါဒီ ဝိစာရယိတုး သမီပေ တွာံ သမရ္ပယတိ ဝိစာရယိတာ စ ရက္ၐိဏး သန္နိဓော် သမရ္ပယတိ တဒါ တွံ ကာရာယာံ ဗဓျေထား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 anyanjca yAvat vivAdinA sArddhaM vartmani tiSThasi, tAvat tEna sArddhaM mElanaM kuru; nO cEt vivAdI vicArayituH samIpE tvAM samarpayati vicArayitA ca rakSiNaH sannidhau samarpayati tadA tvaM kArAyAM badhyEthAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 5:25
19 अन्तरसन्दर्भाः  

kintu śēṣē kiṁ bhaviṣyatīti vēttuṁ pitarō dūrē tatpaścād vrajitvā mahāyājakasyāṭṭālikāṁ praviśya dāsaiḥ sahita upāviśat|


atha tatpuravāsinī kācidvidhavā tatsamīpamētya vivādinā saha mama vivādaṁ pariṣkurvviti nivēdayāmāsa|


tēnōktamētat, saṁśrōṣyāmi śubhē kālē tvadīyāṁ prārthanām ahaṁ| upakāraṁ kariṣyāmi paritrāṇadinē tava| paśyatāyaṁ śubhakālaḥ paśyatēdaṁ trāṇadinaṁ|


yataḥ sa ēṣauḥ paścād āśīrvvādādhikārī bhavitum icchannapi nānugr̥hīta iti yūyaṁ jānītha, sa cāśrupātēna matyantaraṁ prārthayamānō'pi tadupāyaṁ na lēbhē|


kintu yāvad adyanāmā samayō vidyatē tāvad yuṣmanmadhyē kō'pi pāpasya vañcanayā yat kaṭhōrīkr̥tō na bhavēt tadarthaṁ pratidinaṁ parasparam upadiśata|


atō hētōḥ pavitrēṇātmanā yadvat kathitaṁ, tadvat, "adya yūyaṁ kathāṁ tasya yadi saṁśrōtumicchatha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्