Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 5:22 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

22 kintvahaṁ yuṣmān vadāmi, yaḥ kaścit kāraṇaṁ vinā nijabhrātrē kupyati, sa vicārasabhāyāṁ daṇḍārhō bhaviṣyati; yaḥ kaścicca svīyasahajaṁ nirbbōdhaṁ vadati, sa mahāsabhāyāṁ daṇḍārhō bhaviṣyati; punaśca tvaṁ mūḍha iti vākyaṁ yadi kaścit svīyabhrātaraṁ vakti, tarhi narakāgnau sa daṇḍārhō bhaviṣyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 किन्त्वहं युष्मान् वदामि, यः कश्चित् कारणं विना निजभ्रात्रे कुप्यति, स विचारसभायां दण्डार्हो भविष्यति; यः कश्चिच्च स्वीयसहजं निर्ब्बोधं वदति, स महासभायां दण्डार्हो भविष्यति; पुनश्च त्वं मूढ इति वाक्यं यदि कश्चित् स्वीयभ्रातरं वक्ति, तर्हि नरकाग्नौ स दण्डार्हो भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 কিন্ত্ৱহং যুষ্মান্ ৱদামি, যঃ কশ্চিৎ কাৰণং ৱিনা নিজভ্ৰাত্ৰে কুপ্যতি, স ৱিচাৰসভাযাং দণ্ডাৰ্হো ভৱিষ্যতি; যঃ কশ্চিচ্চ স্ৱীযসহজং নিৰ্ব্বোধং ৱদতি, স মহাসভাযাং দণ্ডাৰ্হো ভৱিষ্যতি; পুনশ্চ ৎৱং মূঢ ইতি ৱাক্যং যদি কশ্চিৎ স্ৱীযভ্ৰাতৰং ৱক্তি, তৰ্হি নৰকাগ্নৌ স দণ্ডাৰ্হো ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 কিন্ত্ৱহং যুষ্মান্ ৱদামি, যঃ কশ্চিৎ কারণং ৱিনা নিজভ্রাত্রে কুপ্যতি, স ৱিচারসভাযাং দণ্ডার্হো ভৱিষ্যতি; যঃ কশ্চিচ্চ স্ৱীযসহজং নির্ব্বোধং ৱদতি, স মহাসভাযাং দণ্ডার্হো ভৱিষ্যতি; পুনশ্চ ৎৱং মূঢ ইতি ৱাক্যং যদি কশ্চিৎ স্ৱীযভ্রাতরং ৱক্তি, তর্হি নরকাগ্নৌ স দণ্ডার্হো ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ကိန္တွဟံ ယုၐ္မာန် ဝဒါမိ, ယး ကၑ္စိတ် ကာရဏံ ဝိနာ နိဇဘြာတြေ ကုပျတိ, သ ဝိစာရသဘာယာံ ဒဏ္ဍာရှော ဘဝိၐျတိ; ယး ကၑ္စိစ္စ သွီယသဟဇံ နိရ္ဗ္ဗောဓံ ဝဒတိ, သ မဟာသဘာယာံ ဒဏ္ဍာရှော ဘဝိၐျတိ; ပုနၑ္စ တွံ မူဎ ဣတိ ဝါကျံ ယဒိ ကၑ္စိတ် သွီယဘြာတရံ ဝက္တိ, တရှိ နရကာဂ္နော် သ ဒဏ္ဍာရှော ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 kintvahaM yuSmAn vadAmi, yaH kazcit kAraNaM vinA nijabhrAtrE kupyati, sa vicArasabhAyAM daNPArhO bhaviSyati; yaH kazcicca svIyasahajaM nirbbOdhaM vadati, sa mahAsabhAyAM daNPArhO bhaviSyati; punazca tvaM mUPha iti vAkyaM yadi kazcit svIyabhrAtaraM vakti, tarhi narakAgnau sa daNPArhO bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 5:22
93 अन्तरसन्दर्भाः  

nr̥bhyaḥ sāvadhānā bhavata; yatastai ryūyaṁ rājasaṁsadi samarpiṣyadhvē tēṣāṁ bhajanagēhē prahāriṣyadhvē|


yē kāyaṁ hantuṁ śaknuvanti nātmānaṁ, tēbhyō mā bhaiṣṭa; yaḥ kāyātmānau nirayē nāśayituṁ, śaknōti, tatō bibhīta|


kintu phirūśinastat śrutvā gaditavantaḥ, bālsibūbnāmnō bhūtarājasya sāhāyyaṁ vinā nāyaṁ bhūtān tyājayati|


ētatkathanakāla ēka ujjavalaḥ payōdastēṣāmupari chāyāṁ kr̥tavān, vāridād ēṣā nabhasīyā vāg babhūva, mamāyaṁ priyaḥ putraḥ, asmin mama mahāsantōṣa ētasya vākyaṁ yūyaṁ niśāmayata|


tadānīṁ pitarastatsamīpamāgatya kathitavān hē prabhō, mama bhrātā mama yadyaparādhyati, tarhi taṁ katikr̥tvaḥ kṣamiṣyē?


yadi yūyaṁ svāntaḥkaraṇaiḥ svasvasahajānām aparādhān na kṣamadhvē, tarhi mama svargasyaḥ pitāpi yuṣmān pratītthaṁ kariṣyati|


kañcana prāpya svatō dviguṇanarakabhājanaṁ taṁ kurutha|


rē bhujagāḥ kr̥ṣṇabhujagavaṁśāḥ, yūyaṁ kathaṁ narakadaṇḍād rakṣiṣyadhvē|


paścāt sa vāmasthitān janān vadiṣyati, rē śāpagrastāḥ sarvvē, śaitānē tasya dūtēbhyaśca yō'nantavahnirāsādita āstē, yūyaṁ madantikāt tamagniṁ gacchata|


tadānīṁ pradhānayājakaprācīnamantriṇaḥ sarvvē yīśuṁ hantuṁ mr̥ṣāsākṣyam alipsanta,


aparam ēṣa mama priyaḥ putra ētasminnēva mama mahāsantōṣa ētādr̥śī vyōmajā vāg babhūva|


kintvahaṁ yuṣmān vadāmi, kamapi śapathaṁ mā kārṣṭa, arthataḥ svarganāmnā na, yataḥ sa īśvarasya siṁhāsanaṁ;


kintvahaṁ yuṣmān vadāmi, yūyaṁ ripuvvapi prēma kuruta, yē ca yuṣmān śapantē, tāna, āśiṣaṁ vadata, yē ca yuṣmān r̥ृtīyantē, tēṣāṁ maṅgalaṁ kuruta, yē ca yuṣmān nindanti, tāḍayanti ca, tēṣāṁ kr̥tē prārthayadhvaṁ|


tadānīṁ pradhānayājakā mantriṇaśca yīśuṁ ghātayituṁ tatprātikūlyēna sākṣiṇō mr̥gayāñcakrirē, kintu na prāptāḥ|


atha prabhātē sati pradhānayājakāḥ prāñca upādhyāyāḥ sarvvē mantriṇaśca sabhāṁ kr̥tvā yīśuृṁ bandhayitva pīlātākhyasya dēśādhipatēḥ savidhaṁ nītvā samarpayāmāsuḥ|


tarhi kasmād bhētavyam ityahaṁ vadāmi, yaḥ śarīraṁ nāśayitvā narakaṁ nikṣēptuṁ śaknōti tasmādēva bhayaṁ kuruta, punarapi vadāmi tasmādēva bhayaṁ kuruta|


atha prabhātē sati lōkaprāñcaḥ pradhānayājakā adhyāpakāśca sabhāṁ kr̥tvā madhyēsabhaṁ yīśumānīya papracchuḥ, tvam abhiṣikatōsi na vāsmān vada|


tataḥ paraṁ pradhānayājakāḥ phirūśināśca sabhāṁ kr̥tvā vyāharan vayaṁ kiṁ kurmmaḥ? ēṣa mānavō bahūnyāścaryyakarmmāṇi karōti|


tasmāt tē'kāraṇaṁ mām r̥tīyantē yadētad vacanaṁ tēṣāṁ śāstrē likhitamāstē tat saphalam abhavat|


tadā lōkā avadan tvaṁ bhūtagrastastvāṁ hantuṁ kō yatatē?


tadā yihūdīyāḥ pratyavādiṣuḥ tvamēkaḥ śōmirōṇīyō bhūtagrastaśca vayaṁ kimidaṁ bhadraṁ nāvādiṣma?


kintvipikūrīyamatagrahiṇaḥ stōyikīyamatagrāhiṇaśca kiyantō janāstēna sārddhaṁ vyavadanta| tatra kēcid akathayan ēṣa vācālaḥ kiṁ vaktum icchati? aparē kēcid ēṣa janaḥ kēṣāñcid vidēśīyadēvānāṁ pracāraka ityanumīyatē yataḥ sa yīśum utthitiñca pracārayat|


yihūdīyalōkāḥ paulaṁ kutō'pavadantē tasya vr̥ttāntaṁ jñātuṁ vāñchan sahasrasēnāpatiḥ parē'hani paulaṁ bandhanāt mōcayitvā pradhānayājakān mahāsabhāyāḥ sarvvalōkāśca samupasthātum ādiśya tēṣāṁ sannidhau paulam avarōhya sthāpitavān|


sabhāsadlōkān prati paulō'nanyadr̥ṣṭyā paśyan akathayat, hē bhrātr̥gaṇā adya yāvat saralēna sarvvāntaḥkaraṇēnēśvarasya sākṣād ācarāmi|


nōcēt pūrvvē mahāsabhāsthānāṁ lōkānāṁ sannidhau mama daṇḍāyamānatvasamayē, ahamadya mr̥tānāmutthānē yuṣmābhi rvicāritōsmi,


tadā tē sabhātaḥ sthānāntaraṁ gantuṁ tān ājñāpya svayaṁ parasparam iti mantraṇāmakurvvan


iti śrutvā tē pratyūṣē mandira upasthāya upadiṣṭavantaḥ| tadā sahacaragaṇēna sahitō mahāyājaka āgatya mantrigaṇam isrāyēlvaṁśasya sarvvān rājasabhāsadaḥ sabhāsthān kr̥tvā kārāyāstān āpayituṁ padātigaṇaṁ prēritavān|


tē mahāsabhāyā madhyē tān asthāpayan tataḥ paraṁ mahāyājakastān apr̥cchat,


tē lōkānāṁ lōkaprācīnānām adhyāpakānāñca pravr̥ttiṁ janayitvā stiphānasya sannidhim āgatya taṁ dhr̥tvā mahāsabhāmadhyam ānayan|


tadā mahāsabhāsthāḥ sarvvē taṁ prati sthirāṁ dr̥ṣṭiṁ kr̥tvā svargadūtamukhasadr̥śaṁ tasya mukham apaśyan|


prabhuḥ paramēśvarō yuṣmākaṁ bhrātr̥gaṇasya madhyē mādr̥śam ēkaṁ bhaviṣyadvaktāram utpādayiṣyati tasya kathāyāṁ yūyaṁ manō nidhāsyatha, yō jana isrāyēlaḥ santānēbhya ēnāṁ kathāṁ kathayāmāsa sa ēṣa mūsāḥ|


aparaṁ bhrātr̥tvaprēmnā parasparaṁ prīyadhvaṁ samādarād ēkō'parajanaṁ śrēṣṭhaṁ jānīdhvam|


lōbhinō madyapā nindakā upadrāviṇō vā ta īśvarasya rājyabhāginō na bhaviṣyanti|


kiñcaikō bhrātā bhrātrānyēna kimaviśvāsināṁ vicārakāṇāṁ sākṣād vivadatē? yaṣmanmadhyē vivādā vidyanta ētadapi yuṣmākaṁ dōṣaḥ|


ētasmin viṣayē kō'pyatyācārī bhūtvā svabhrātaraṁ na vañcayatu yatō'smābhiḥ pūrvvaṁ yathōktaṁ pramāṇīkr̥tañca tathaiva prabhurētādr̥śānāṁ karmmaṇāṁ samucitaṁ phalaṁ dāsyati|


kamapi na nindēyu rnivvirōdhinaḥ kṣāntāśca bhavēyuḥ sarvvān prati ca pūrṇaṁ mr̥dutvaṁ prakāśayēyuścēti tān ādiśa|


sāvadhānā bhavata taṁ vaktāraṁ nāvajānīta yatō hētōḥ pr̥thivīsthitaḥ sa vaktā yairavajñātastai ryadi rakṣā nāprāpi tarhi svargīyavaktuḥ parāṅmukhībhūyāsmābhiḥ kathaṁ rakṣā prāpsyatē?


itthaṁ siddhībhūya nijājñāgrāhiṇāṁ sarvvēṣām anantaparitrāṇasya kāraṇasvarūpō 'bhavat|


kintu hē nirbbōdhamānava, karmmahīnaḥ pratyayō mr̥ta ēvāstyētad avagantuṁ kim icchasi?


rasanāpi bhavēd vahniradharmmarūpapiṣṭapē| asmadaṅgēṣu rasanā tādr̥śaṁ santiṣṭhati sā kr̥tsnaṁ dēhaṁ kalaṅkayati sr̥ṣṭirathasya cakraṁ prajvalayati narakānalēna jvalati ca|


ninditō 'pi san sa pratinindāṁ na kr̥tavān duḥkhaṁ sahamānō 'pi na bhartsitavān kintu yathārthavicārayituḥ samīpē svaṁ samarpitavān|


aniṣṭasya pariśōdhēnāniṣṭaṁ nindāyā vā pariśōdhēna nindāṁ na kurvvanta āśiṣaṁ datta yatō yūyam āśiradhikāriṇō bhavitumāhūtā iti jānītha|


ahaṁ jyōtiṣi vartta iti gaditvā yaḥ svabhrātaraṁ dvēṣṭi sō 'dyāpi tamisrē varttatē|


ityanēnēśvarasya santānāḥ śayatānasya ca santānā vyaktā bhavanti| yaḥ kaścid dharmmācāraṁ na karōti sa īśvarāt jātō nahi yaśca svabhrātari na prīyatē sō 'pīśvarāt jātō nahi|


kaścid yadi svabhrātaram amr̥tyujanakaṁ pāpaṁ kurvvantaṁ paśyati tarhi sa prārthanāṁ karōtu tēnēśvarastasmai jīvanaṁ dāsyati, arthatō mr̥tyujanakaṁ pāpaṁ yēna nākāritasmai| kintu mr̥tyujanakam ēkaṁ pāpam āstē tadadhi tēna prārthanā kriyatāmityahaṁ na vadāmi|


kintu pradhānadivyadūtō mīkhāyēlō yadā mūsasō dēhē śayatānēna vivadamānaḥ samabhāṣata tadā tisman nindārūpaṁ daṇḍaṁ samarpayituṁ sāhasaṁ na kr̥tvākathayat prabhustvāṁ bhartsayatāṁ|


aparaṁ mr̥tyuparalōkau vahnihradē nikṣiptau, ēṣa ēva dvitīyō mr̥tyuḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्