Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 4:25 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

25 ētēna gālīl-dikāpani-yirūśālam-yihūdīyadēśēbhyō yarddanaḥ pārāñca bahavō manujāstasya paścād āgacchan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 एतेन गालील्-दिकापनि-यिरूशालम्-यिहूदीयदेशेभ्यो यर्द्दनः पाराञ्च बहवो मनुजास्तस्य पश्चाद् आगच्छन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 এতেন গালীল্-দিকাপনি-যিৰূশালম্-যিহূদীযদেশেভ্যো যৰ্দ্দনঃ পাৰাঞ্চ বহৱো মনুজাস্তস্য পশ্চাদ্ আগচ্ছন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 এতেন গালীল্-দিকাপনি-যিরূশালম্-যিহূদীযদেশেভ্যো যর্দ্দনঃ পারাঞ্চ বহৱো মনুজাস্তস্য পশ্চাদ্ আগচ্ছন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 ဧတေန ဂါလီလ်-ဒိကာပနိ-ယိရူၑာလမ်-ယိဟူဒီယဒေၑေဘျော ယရ္ဒ္ဒနး ပါရာဉ္စ ဗဟဝေါ မနုဇာသ္တသျ ပၑ္စာဒ် အာဂစ္ဆန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 EtEna gAlIl-dikApani-yirUzAlam-yihUdIyadEzEbhyO yarddanaH pArAnjca bahavO manujAstasya pazcAd Agacchan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 4:25
11 अन्तरसन्दर्भाः  

tatō yīśustad viditvā sthanāntaraṁ gatavān; anyēṣu bahunarēṣu tatpaścād gatēṣu tān sa nirāmayān kr̥tvā ityājñāpayat,


tadā tatpaścāt jananivahē gatē sa tatra tān nirāmayān akarōt|


tatratyā manujā yē yē paryyabhrāmyan tamisrakē| tairjanairbr̥hadālōkaḥ paridarśiṣyatē tadā| avasan yē janā dēśē mr̥tyucchāyāsvarūpakē| tēṣāmupari lōkānāmālōkaḥ saṁprakāśitaḥ||


anantaraṁ sa jananivahaṁ nirīkṣya bhūdharōpari vrajitvā samupavivēśa|


yadā sa parvvatād avārōhat tadā bahavō mānavāstatpaścād vavrajuḥ|


ataḥ sa prasthāya yīśunā kr̥taṁ tatsarvvāścaryyaṁ karmma dikāpalidēśē pracārayituṁ prārabdhavān tataḥ sarvvē lōkā āścaryyaṁ mēnirē|


atha viśrāmavārē sati sa bhajanagr̥hē upadēṣṭumārabdhavān tatō'nēkē lōkāstatkathāṁ śrutvā vismitya jagaduḥ, asya manujasya īdr̥śī āścaryyakriyā kasmāj jātā? tathā svakarābhyām itthamadbhutaṁ karmma karttāुm ētasmai kathaṁ jñānaṁ dattam?


punaśca sa sōrasīdōnpurapradēśāt prasthāya dikāpalidēśasya prāntarabhāgēna gālīljaladhēḥ samīpaṁ gatavān|


tataḥ paraṁ sa taiḥ saha parvvatādavaruhya upatyakāyāṁ tasthau tatastasya śiṣyasaṅghō yihūdādēśād yirūśālamaśca sōraḥ sīdōnaśca jaladhē rōdhasō jananihāśca ētya tasya kathāśravaṇārthaṁ rōgamuktyarthañca tasya samīpē tasthuḥ|


sarvvēṣāṁ svāsthyakaraṇaprabhāvasya prakāśitatvāt sarvvē lōkā ētya taṁ spraṣṭuṁ yētirē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्