Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 4:19 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

19 tadā sa tāvāhūya vyājahāra, yuvāṁ mama paścād āgacchataṁ, yuvāmahaṁ manujadhāriṇau kariṣyāmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 तदा स तावाहूय व्याजहार, युवां मम पश्चाद् आगच्छतं, युवामहं मनुजधारिणौ करिष्यामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 তদা স তাৱাহূয ৱ্যাজহাৰ, যুৱাং মম পশ্চাদ্ আগচ্ছতং, যুৱামহং মনুজধাৰিণৌ কৰিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 তদা স তাৱাহূয ৱ্যাজহার, যুৱাং মম পশ্চাদ্ আগচ্ছতং, যুৱামহং মনুজধারিণৌ করিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 တဒါ သ တာဝါဟူယ ဝျာဇဟာရ, ယုဝါံ မမ ပၑ္စာဒ် အာဂစ္ဆတံ, ယုဝါမဟံ မနုဇဓာရိဏော် ကရိၐျာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 tadA sa tAvAhUya vyAjahAra, yuvAM mama pazcAd AgacchataM, yuvAmahaM manujadhAriNau kariSyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 4:19
17 अन्तरसन्दर्भाः  

anantaraṁ yīśuḥ svīyaśiṣyān uktavān yaḥ kaścit mama paścādgāmī bhavitum icchati, sa svaṁ dāmyatu, tathā svakruśaṁ gr̥hlan matpaścādāyātu|


tatō yīśuravadat, yadi siddhō bhavituṁ vāñchasi, tarhi gatvā nijasarvvasvaṁ vikrīya daridrēbhyō vitara, tataḥ svargē vittaṁ lapsyasē; āgaccha, matpaścādvarttī ca bhava|


tataḥ paraṁ yīśu rgālīlō jaladhēstaṭēna gacchan gacchan āndriyastasya bhrātā śimōn arthatō yaṁ pitaraṁ vadanti ētāvubhau jalaghau jālaṁ kṣipantau dadarśa, yatastau mīnadhāriṇāvāstām|


tēnaiva tau jālaṁ vihāya tasya paścāt āgacchatām|


tatō yīśuruktavān mr̥tā mr̥tān śmaśānē nidadhatu, tvaṁ mama paścād āgaccha|


anantaraṁ yīśustatsthānād gacchan gacchan karasaṁgrahasthānē samupaviṣṭaṁ mathināmānam ēkaṁ manujaṁ vilōkya taṁ babhāṣē, mama paścād āgaccha, tataḥ sa utthāya tasya paścād vavrāja|


atha gacchan karasañcayagr̥ha upaviṣṭam ālphīyaputraṁ lēviṁ dr̥ṣṭvā tamāhūya kathitavān matpaścāt tvāmāmaccha tataḥ sa utthāya tatpaścād yayau|


tataḥ paraṁ bahirgacchan karasañcayasthānē lēvināmānaṁ karasañcāyakaṁ dr̥ṣṭvā yīśustamabhidadhē mama paścādēhi|


tataḥ paraṁ sa itarajanaṁ jagāda, tvaṁ mama paścād ēhi; tataḥ sa uvāca, hē prabhō pūrvvaṁ pitaraṁ śmaśānē sthāpayituṁ māmādiśatu|


parē'hani yīśau gālīlaṁ gantuṁ niścitacētasi sati philipanāmānaṁ janaṁ sākṣātprāpyāvōcat mama paścād āgaccha|


kaścid yadi mama sēvakō bhavituṁ vāñchati tarhi sa mama paścādgāmī bhavatu, tasmād ahaṁ yatra tiṣṭhāmi mama sēvakēाpi tatra sthāsyati; yō janō māṁ sēvatē mama pitāpi taṁ sammaṁsyatē|


sa pratyavadat, mama punarāgamanaparyyantaṁ yadi taṁ sthāpayitum icchāmi tatra tava kiṁ? tvaṁ mama paścād āgaccha|


yūyaṁ mayā kiñcidapi na bhārākrāntā iti satyaṁ, kintvahaṁ dhūrttaḥ san chalēna yuṣmān vañcitavān ētat kiṁ kēnacid vaktavyaṁ?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्