Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 4:17 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

17 anantaraṁ yīśuḥ susaṁvādaṁ pracārayan ētāṁ kathāṁ kathayitum ārēbhē, manāṁsi parāvarttayata, svargīyarājatvaṁ savidhamabhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 अनन्तरं यीशुः सुसंवादं प्रचारयन् एतां कथां कथयितुम् आरेभे, मनांसि परावर्त्तयत, स्वर्गीयराजत्वं सविधमभवत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 অনন্তৰং যীশুঃ সুসংৱাদং প্ৰচাৰযন্ এতাং কথাং কথযিতুম্ আৰেভে, মনাংসি পৰাৱৰ্ত্তযত, স্ৱৰ্গীযৰাজৎৱং সৱিধমভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 অনন্তরং যীশুঃ সুসংৱাদং প্রচারযন্ এতাং কথাং কথযিতুম্ আরেভে, মনাংসি পরাৱর্ত্তযত, স্ৱর্গীযরাজৎৱং সৱিধমভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 အနန္တရံ ယီၑုး သုသံဝါဒံ ပြစာရယန် ဧတာံ ကထာံ ကထယိတုမ် အာရေဘေ, မနာံသိ ပရာဝရ္တ္တယတ, သွရ္ဂီယရာဇတွံ သဝိဓမဘဝတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 anantaraM yIzuH susaMvAdaM pracArayan EtAM kathAM kathayitum ArEbhE, manAMsi parAvarttayata, svargIyarAjatvaM savidhamabhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 4:17
26 अन्तरसन्दर्भाः  

gatvā gatvā svargasya rājatvaṁ savidhamabhavat, ētāṁ kathāṁ pracārayata|


aparañca ā yōhanō'dya yāvat svargarājyaṁ balādākrāntaṁ bhavati ākraminaśca janā balēna tadadhikurvvanti|


tataḥ sa pratyavadat, svargarājyasya nigūḍhāṁ kathāṁ vēdituṁ yuṣmabhyaṁ sāmarthyamadāyi, kintu tēbhyō nādāyi|


anantaraṁ sōparāmēkāṁ dr̥ṣṭāntakathāmupasthāpya tēbhyaḥ kathayāmāsa; svargīyarājyaṁ tādr̥śēna kēnacid gr̥hasthēnōpamīyatē, yēna svīyakṣētrē praśastabījānyaupyanta|


punaśca samudrō nikṣiptaḥ sarvvaprakāramīnasaṁgrāhyānāya̮iva svargarājyaṁ|


yā daśa kanyāḥ pradīpān gr̥hlatyō varaṁ sākṣāt karttuṁ bahiritāḥ, tābhistadā svargīyarājyasya sādr̥śyaṁ bhaviṣyati|


manāṁsi parāvarttayata, svargīyarājatvaṁ samīpamāgatam|


tava rājatvaṁ bhavatu; tavēcchā svargē yathā tathaiva mēdinyāmapi saphalā bhavatu|


atō yūyaṁ yātvā vacanasyāsyārthaṁ śikṣadhvam, dayāyāṁ mē yathā prīti rna tathā yajñakarmmaṇi|yatō'haṁ dhārmmikān āhvātuṁ nāgatō'smi kintu manaḥ parivarttayituṁ pāpina āhvātum āgatō'smi|


tadvadahaṁ yuṣmān vyāharāmi, ēkēna pāpinā manasi parivarttitē, īśvarasya dūtānāṁ madhyēpyānandō jāyatē|


tadvadahaṁ yuṣmān vadāmi, yēṣāṁ manaḥparāvarttanasya prayōjanaṁ nāsti, tādr̥śaikōnaśatadhārmmikakāraṇād ya ānandastasmād ēkasya manaḥparivarttinaḥ pāpinaḥ kāraṇāt svargē 'dhikānandō jāyatē|


tannāmnā yirūśālamamārabhya sarvvadēśē manaḥparāvarttanasya pāpamōcanasya ca susaṁvādaḥ pracārayitavyaḥ,


tadānīṁ yīśuḥ prāyēṇa triṁśadvarṣavayaska āsīt| laukikajñānē tu sa yūṣaphaḥ putraḥ,


ahaṁ dhārmmikān āhvātuṁ nāgatōsmi kintu manaḥ parāvarttayituṁ pāpina ēva|


aparañca īśvarīyarājyasya susaṁvādaṁ prakāśayitum rōgiṇāmārōgyaṁ karttuñca prēraṇakālē tān jagāda|


kathāmētāṁ śruvā tē kṣāntā īśvarasya guṇān anukīrttya kathitavantaḥ, tarhi paramāyuḥprāptinimittam īśvarōnyadēśīyalōkēbhyōpi manaḥparivarttanarūpaṁ dānam adāt|


tēṣāṁ pūrvvīyalōkānām ajñānatāṁ pratīśvarō yadyapi nāvādhatta tathāpīdānīṁ sarvvatra sarvvān manaḥ parivarttayitum ājñāpayati,


tataḥ pitaraḥ pratyavadad yūyaṁ sarvvē svaṁ svaṁ manaḥ parivarttayadhvaṁ tathā pāpamōcanārthaṁ yīśukhrīṣṭasya nāmnā majjitāśca bhavata, tasmād dānarūpaṁ paritram ātmānaṁ lapsyatha|


yihūdīyānām anyadēśīyalōkānāñca samīpa ētādr̥śaṁ sākṣyaṁ dadāmi|


prathamatō dammēṣaknagarē tatō yirūśālami sarvvasmin yihūdīyadēśē anyēṣu dēśēṣu ca yēेna lōkā matiṁ parāvarttya īśvaraṁ prati parāvarttayantē, manaḥparāvarttanayōgyāni karmmāṇi ca kurvvanti tādr̥śam upadēśaṁ pracāritavān|


ataḥ svēṣāṁ pāpamōcanārthaṁ khēdaṁ kr̥tvā manāṁsi parivarttayadhvaṁ, tasmād īśvarāt sāntvanāprāptēḥ samaya upasthāsyati;


vayaṁ mr̥tijanakakarmmabhyō manaḥparāvarttanam īśvarē viśvāsō majjanaśikṣaṇaṁ hastārpaṇaṁ mr̥talōkānām utthānam


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्