Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 4:14 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

14 tasmāt, anyādēśīyagālīli yarddanpārē'bdhirōdhasi| naptālisibūlūndēśau yatra sthānē sthitau purā|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 तस्मात्, अन्यादेशीयगालीलि यर्द्दन्पारेऽब्धिरोधसि। नप्तालिसिबूलून्देशौ यत्र स्थाने स्थितौ पुरा।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 তস্মাৎ, অন্যাদেশীযগালীলি যৰ্দ্দন্পাৰেঽব্ধিৰোধসি| নপ্তালিসিবূলূন্দেশৌ যত্ৰ স্থানে স্থিতৌ পুৰা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 তস্মাৎ, অন্যাদেশীযগালীলি যর্দ্দন্পারেঽব্ধিরোধসি| নপ্তালিসিবূলূন্দেশৌ যত্র স্থানে স্থিতৌ পুরা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တသ္မာတ်, အနျာဒေၑီယဂါလီလိ ယရ္ဒ္ဒန္ပာရေ'ဗ္ဓိရောဓသိ၊ နပ္တာလိသိဗူလူန္ဒေၑော် ယတြ သ္ထာနေ သ္ထိတော် ပုရာ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tasmAt, anyAdEzIyagAlIli yarddanpArE'bdhirOdhasi| naptAlisibUlUndEzau yatra sthAnE sthitau purA|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 4:14
15 अन्तरसन्दर्भाः  

itthaṁ sati, paśya garbhavatī kanyā tanayaṁ prasaviṣyatē| immānūyēl tadīyañca nāmadhēyaṁ bhaviṣyati|| immānūyēl asmākaṁ saṅgīśvara̮ityarthaḥ|


gatvā ca hērōdō nr̥patē rmaraṇaparyyantaṁ tatra dēśē nyuvāsa, tēna misardēśādahaṁ putraṁ svakīyaṁ samupāhūyam| yadētadvacanam īśvarēṇa bhaviṣyadvādinā kathitaṁ tat saphalamabhūt|


tēna taṁ nāsaratīyaṁ kathayiṣyanti, yadētadvākyaṁ bhaviṣyadvādibhirukttaṁ tat saphalamabhavat|


tathā satītthaṁ ghaṭiṣyatē dharmmapustakasya yadidaṁ vākyaṁ tat kathaṁ sidhyēt?


kintu bhaviṣyadvādināṁ vākyānāṁ saṁsiddhayē sarvvamētadabhūt|tadā sarvvē śiṣyāstaṁ vihāya palāyanta|


tataḥ paraṁ sa nāsarannagaraṁ vihāya jalaghēstaṭē sibūlūnnaptālī ētayōruvabhayōḥ pradēśayōḥ sīmnōrmadhyavarttī ya: kapharnāhūm tannagaram itvā nyavasat|


tatratyā manujā yē yē paryyabhrāmyan tamisrakē| tairjanairbr̥hadālōkaḥ paridarśiṣyatē tadā| avasan yē janā dēśē mr̥tyucchāyāsvarūpakē| tēṣāmupari lōkānāmālōkaḥ saṁprakāśitaḥ||


tasmāt, sarvvā durbbalatāsmākaṁ tēnaiva paridhāritā| asmākaṁ sakalaṁ vyādhiṁ saēva saṁgr̥hītavān| yadētadvacanaṁ yiśayiyabhaviṣyadvādinōktamāsīt, tattadā saphalamabhavat|


yatō yuṣmānahaṁ vadāmi, aparādhijanaiḥ sārddhaṁ gaṇitaḥ sa bhaviṣyati| idaṁ yacchāstrīyaṁ vacanaṁ likhitamasti tanmayi phaliṣyati yatō mama sambandhīyaṁ sarvvaṁ sētsyati|


kathayāmāsa ca mūsāvyavasthāyāṁ bhaviṣyadvādināṁ granthēṣu gītapustakē ca mayi yāni sarvvāṇi vacanāni likhitāni tadanurūpāṇi ghaṭiṣyantē yuṣmābhiḥ sārddhaṁ sthitvāhaṁ yadētadvākyam avadaṁ tadidānīṁ pratyakṣamabhūt|


tasmāt tē'kāraṇaṁ mām r̥tīyantē yadētad vacanaṁ tēṣāṁ śāstrē likhitamāstē tat saphalam abhavat|


anantaraṁ sarvvaṁ karmmādhunā sampannamabhūt yīśuriti jñātvā dharmmapustakasya vacanaṁ yathā siddhaṁ bhavati tadartham akathayat mama pipāsā jātā|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्