Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 4:10 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

10 tadānīṁ yīśustamavōcat, dūrībhava pratāraka, likhitamidam āstē, "tvayā nijaḥ prabhuḥ paramēśvaraḥ praṇamyaḥ kēvalaḥ sa sēvyaśca|"

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 तदानीं यीशुस्तमवोचत्, दूरीभव प्रतारक, लिखितमिदम् आस्ते, "त्वया निजः प्रभुः परमेश्वरः प्रणम्यः केवलः स सेव्यश्च।"

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 তদানীং যীশুস্তমৱোচৎ, দূৰীভৱ প্ৰতাৰক, লিখিতমিদম্ আস্তে, "ৎৱযা নিজঃ প্ৰভুঃ পৰমেশ্ৱৰঃ প্ৰণম্যঃ কেৱলঃ স সেৱ্যশ্চ| "

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 তদানীং যীশুস্তমৱোচৎ, দূরীভৱ প্রতারক, লিখিতমিদম্ আস্তে, "ৎৱযা নিজঃ প্রভুঃ পরমেশ্ৱরঃ প্রণম্যঃ কেৱলঃ স সেৱ্যশ্চ| "

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 တဒါနီံ ယီၑုသ္တမဝေါစတ်, ဒူရီဘဝ ပြတာရက, လိခိတမိဒမ် အာသ္တေ, "တွယာ နိဇး ပြဘုး ပရမေၑွရး ပြဏမျး ကေဝလး သ သေဝျၑ္စ၊ "

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 tadAnIM yIzustamavOcat, dUrIbhava pratAraka, likhitamidam AstE, "tvayA nijaH prabhuH paramEzvaraH praNamyaH kEvalaH sa sEvyazca|"

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 4:10
30 अन्तरसन्दर्भाः  

kintu sa vadanaṁ parāvartya pitaraṁ jagāda, hē vighnakārin, matsammukhād dūrībhava, tvaṁ māṁ bādhasē, īśvarīyakāryyāt mānuṣīyakāryyaṁ tubhyaṁ rōcatē|


atha sa catvāriṁśaddināni tasmin sthānē vanyapaśubhiḥ saha tiṣṭhan śaitānā parīkṣitaḥ; paścāt svargīyadūtāstaṁ siṣēvirē|


tadānīṁ sa tān jagāda, vidyutamiva svargāt patantaṁ śaitānam adarśam|


tathaiva śaitānapi svalōkān yadi viruṇaddhi tadā tasya rājyaṁ kathaṁ sthāsyati? bālasibūbāhaṁ bhūtān tyājayāmi yūyamiti vadatha|


tarhyāṣṭādaśavatsarān yāvat śaitānā baddhā ibrāhīmaḥ santatiriyaṁ nārī kiṁ viśrāmavārē na mōcayitavyā?


ētastin samayē dvādaśaśiṣyēṣu gaṇita īṣkariyōtīyarūḍhimān yō yihūdāstasyāntaḥkaraṇaṁ śaitānāśritatvāt


aparaṁ prabhuruvāca, hē śimōn paśya tita̮unā dhānyānīva yuṣmān śaitān cālayitum aicchat,


tadā yīśustaṁ pratyuktavān dūrī bhava śaitān lipirāstē, nijaṁ prabhuṁ paramēśvaraṁ bhajasva kēvalaṁ tamēva sēvasva ca|


tasmin dattē sati śaitān tamāśrayat; tadā yīśustam avadat tvaṁ yat kariṣyasi tat kṣipraṁ kuru|


yathā tē mayi viśvasya pavitrīkr̥tānāṁ madhyē bhāgaṁ prāpnuvanti tadabhiprāyēṇa tēṣāṁ jñānacakṣūṁṣi prasannāni karttuṁ tathāndhakārād dīptiṁ prati śaitānādhikārācca īśvaraṁ prati matīḥ parāvarttayituṁ tēṣāṁ samīpaṁ tvāṁ prēṣyāmi|


tasmāt pitarōkathayat hē anāniya bhūmē rmūlyaṁ kiñcit saṅgōpya sthāpayituṁ pavitrasyātmanaḥ sannidhau mr̥ṣāvākyaṁ kathayituñca śaitān kutastavāntaḥkaraṇē pravr̥ttimajanayat?


sa naraḥ śarīranāśārthamasmābhiḥ śayatānō hastē samarpayitavyastatō'smākaṁ prabhō ryīśō rdivasē tasyātmā rakṣāṁ gantuṁ śakṣyati|


upōṣaṇaprārthanayōḥ sēvanārtham ēkamantraṇānāṁ yuṣmākaṁ kiyatkālaṁ yāvad yā pr̥thaksthiti rbhavati tadanyō vicchēdō yuṣmanmadhyē na bhavatu, tataḥ param indriyāṇām adhairyyāt śayatān yad yuṣmān parīkṣāṁ na nayēt tadarthaṁ punarēkatra milata|


taccāścaryyaṁ nahi; yataḥ svayaṁ śayatānapi tējasvidūtasya vēśaṁ dhārayati,


aparam utkr̥ṣṭadarśanaprāptitō yadaham ātmābhimānī na bhavāmi tadarthaṁ śarīravēdhakam ēkaṁ śūlaṁ mahyam adāyi tat madīyātmābhimānanivāraṇārthaṁ mama tāḍayitā śayatānō dūtaḥ|


śayatānaḥ kalpanāsmābhirajñātā nahi, atō vayaṁ yat tēna na vañcyāmahē tadartham asmābhiḥ sāvadhānai rbhavitavyaṁ|


ataēva yūyam īśvarasya vaśyā bhavata śayatānaṁ saṁrundha tēna sa yuṣmattaḥ palāyiṣyatē|


atō viśvāsē susthirāstiṣṭhantastēna sārddhaṁ yudhyata, yuṣmākaṁ jagannivāsibhrātr̥ṣvapi tādr̥śāḥ klēśā varttanta iti jānīta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्