Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 3:10 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

10 aparaṁ pādapānāṁ mūlē kuṭhāra idānīmapi lagan āstē, tasmād yasmin pādapē uttamaṁ phalaṁ na bhavati, sa kr̥ttō madhyē'gniṁ nikṣēpsyatē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 अपरं पादपानां मूले कुठार इदानीमपि लगन् आस्ते, तस्माद् यस्मिन् पादपे उत्तमं फलं न भवति, स कृत्तो मध्येऽग्निं निक्षेप्स्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 অপৰং পাদপানাং মূলে কুঠাৰ ইদানীমপি লগন্ আস্তে, তস্মাদ্ যস্মিন্ পাদপে উত্তমং ফলং ন ভৱতি, স কৃত্তো মধ্যেঽগ্নিং নিক্ষেপ্স্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 অপরং পাদপানাং মূলে কুঠার ইদানীমপি লগন্ আস্তে, তস্মাদ্ যস্মিন্ পাদপে উত্তমং ফলং ন ভৱতি, স কৃত্তো মধ্যেঽগ্নিং নিক্ষেপ্স্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 အပရံ ပါဒပါနာံ မူလေ ကုဌာရ ဣဒါနီမပိ လဂန် အာသ္တေ, တသ္မာဒ် ယသ္မိန် ပါဒပေ ဥတ္တမံ ဖလံ န ဘဝတိ, သ ကၖတ္တော မဓျေ'ဂ္နိံ နိက္ၐေပ္သျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 aparaM pAdapAnAM mUlE kuThAra idAnImapi lagan AstE, tasmAd yasmin pAdapE uttamaM phalaM na bhavati, sa kRttO madhyE'gniM nikSEpsyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 3:10
26 अन्तरसन्दर्भाः  

tatō mārgapārśva uḍumbaravr̥kṣamēkaṁ vilōkya tatsamīpaṁ gatvā patrāṇi vinā kimapi na prāpya taṁ pādapaṁ prōvāca, adyārabhya kadāpi tvayi phalaṁ na bhavatu; tēna tatkṣaṇāt sa uḍumbaramāhīruhaḥ śuṣkatāṁ gataḥ|


aparaṁ yē yē pādapā adhamaphalāni janayanti, tē kr̥ttā vahnau kṣipyantē|


yataḥ satējasi śākhini cēdētad ghaṭatē tarhi śuṣkaśākhini kiṁ na ghaṭiṣyatē?


aparañca tarumūlē'dhunāpi paraśuḥ saṁlagnōsti yastaruruttamaṁ phalaṁ na phalati sa chidyatē'gnau nikṣipyatē ca|


mama yāsu śākhāsu phalāni na bhavanti tāḥ sa chinatti tathā phalavatyaḥ śākhā yathādhikaphalāni phalanti tadarthaṁ tāḥ pariṣkarōti|


yaḥ kaścin mayi na tiṣṭhati sa śuṣkaśākhēva bahi rnikṣipyatē lōkāśca tā āhr̥tya vahnau nikṣipya dāhayanti|


sāvadhānā bhavata taṁ vaktāraṁ nāvajānīta yatō hētōḥ pr̥thivīsthitaḥ sa vaktā yairavajñātastai ryadi rakṣā nāprāpi tarhi svargīyavaktuḥ parāṅmukhībhūyāsmābhiḥ kathaṁ rakṣā prāpsyatē?


kintu yā bhūmi rgōkṣurakaṇṭakavr̥kṣān utpādayati sā na grāhyā śāpārhā ca śēṣē tasyā dāhō bhaviṣyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्