Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 28:20 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

20 paśyata, jagadantaṁ yāvat sadāhaṁ yuṣmābhiḥ sākaṁ tiṣṭhāmi| iti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 पश्यत, जगदन्तं यावत् सदाहं युष्माभिः साकं तिष्ठामि। इति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 পশ্যত, জগদন্তং যাৱৎ সদাহং যুষ্মাভিঃ সাকং তিষ্ঠামি| ইতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 পশ্যত, জগদন্তং যাৱৎ সদাহং যুষ্মাভিঃ সাকং তিষ্ঠামি| ইতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ပၑျတ, ဇဂဒန္တံ ယာဝတ် သဒါဟံ ယုၐ္မာဘိး သာကံ တိၐ္ဌာမိ၊ ဣတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 pazyata, jagadantaM yAvat sadAhaM yuSmAbhiH sAkaM tiSThAmi| iti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 28:20
48 अन्तरसन्दर्भाः  

iti yad vacanaṁ purvvaṁ bhaviṣyadvaktrā īśvaraḥ kathāyāmāsa, tat tadānīṁ siddhamabhavat|


tathaiva jagataḥ śēṣē bhaviṣyati, phalataḥ svargīyadūtā āgatya puṇyavajjanānāṁ madhyāt pāpinaḥ pr̥thak kr̥tvā vahnikuṇḍē nikṣēpsyanti,


yatō yatra dvau trayō vā mama nānni milanti, tatraivāhaṁ tēṣāṁ madhyē'smi|


anantaraṁ tasmin jaitunaparvvatōpari samupaviṣṭē śiṣyāstasya samīpamāgatya guptaṁ papracchuḥ, ētā ghaṭanāḥ kadā bhaviṣyanti? bhavata āgamanasya yugāntasya ca kiṁ lakṣma? tadasmān vadatu|


asmān parīkṣāṁ mānaya, kintu pāpātmanō rakṣa; rājatvaṁ gauravaṁ parākramaḥ ētē sarvvē sarvvadā tava; tathāstu|


tatastē prasthāya sarvvatra susaṁvādīyakathāṁ pracārayitumārēbhirē prabhustu tēṣāṁ sahāyaḥ san prakāśitāścaryyakriyābhistāṁ kathāṁ pramāṇavatīṁ cakāra| iti|


prēritānām upadēśē saṅgatau pūpabhañjanē prārthanāsu ca manaḥsaṁyōgaṁ kr̥tvātiṣṭhan|


ahaṁ sarvvēṣāṁ lōkānāṁ raktapātadōṣād yannirdōṣa āsē tasyādya yuṣmān sākṣiṇaḥ karōmi|


prabhutō ya upadēśō mayā labdhō yuṣmāsu samarpitaśca sa ēṣaḥ|


yaḥ kaścid ātmānam īśvarīyādēśavaktāram ātmanāviṣṭaṁ vā manyatē sa yuṣmān prati mayā yad yat likhyatē tatprabhunājñāpitam ītyurarī karōtu|


tasmād vayaṁ tamēva ghōṣayantō yad ēkaikaṁ mānavaṁ siddhībhūtaṁ khrīṣṭē sthāpayēma tadarthamēkaikaṁ mānavaṁ prabōdhayāmaḥ pūrṇajñānēna caikaikaṁ mānavaṁ upadiśāmaḥ|


kintu prabhu rmama sahāyō 'bhavat yathā ca mayā ghōṣaṇā sādhyēta bhinnajātīyāśca sarvvē susaṁvādaṁ śr̥ṇuyustathā mahyaṁ śaktim adadāt tatō 'haṁ siṁhasya mukhād uddhr̥taḥ|


yuṣmākaṁ saralabhāvaṁ prabōdhayitum ahaṁ dvitīyam idaṁ patraṁ likhāmi|


aham amarastathāpi mr̥tavān kintu paśyāham anantakālaṁ yāvat jīvāmi| āmēn| mr̥tyōḥ paralōkasya ca kuñjikā mama hastagatāḥ|


amutavr̥kṣasyādhikāraprāptyarthaṁ dvārai rnagarapravēśārthañca yē tasyājñāḥ pālayanti ta ēva dhanyāḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्