Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 28:2 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

2 tadā mahān bhūkampō'bhavat; paramēśvarīyadūtaḥ svargādavaruhya śmaśānadvārāt pāṣāṇamapasāryya taduparyyupavivēśa|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 तदा महान् भूकम्पोऽभवत्; परमेश्वरीयदूतः स्वर्गादवरुह्य श्मशानद्वारात् पाषाणमपसार्य्य तदुपर्य्युपविवेश।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 তদা মহান্ ভূকম্পোঽভৱৎ; পৰমেশ্ৱৰীযদূতঃ স্ৱৰ্গাদৱৰুহ্য শ্মশানদ্ৱাৰাৎ পাষাণমপসাৰ্য্য তদুপৰ্য্যুপৱিৱেশ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 তদা মহান্ ভূকম্পোঽভৱৎ; পরমেশ্ৱরীযদূতঃ স্ৱর্গাদৱরুহ্য শ্মশানদ্ৱারাৎ পাষাণমপসার্য্য তদুপর্য্যুপৱিৱেশ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 တဒါ မဟာန် ဘူကမ္ပော'ဘဝတ်; ပရမေၑွရီယဒူတး သွရ္ဂာဒဝရုဟျ ၑ္မၑာနဒွါရာတ် ပါၐာဏမပသာရျျ တဒုပရျျုပဝိဝေၑ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 tadA mahAn bhUkampO'bhavat; paramEzvarIyadUtaH svargAdavaruhya zmazAnadvArAt pASANamapasAryya taduparyyupavivEza|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 28:2
12 अन्तरसन्दर्भाः  

svārthaṁ śailē yat śmaśānaṁ cakhāna, tanmadhyē tatkāyaṁ nidhāya tasya dvāri vr̥hatpāṣāṇaṁ dadau|


tatastē gatvā taddūाrapāṣāṇaṁ mudrāṅkitaṁ kr̥tvā rakṣigaṇaṁ niyōjya śmaśānaṁ rakṣayāmāsuḥ|


anantaraṁ saptāhasya prathamadinē 'tipratyūṣē 'ndhakārē tiṣṭhati magdalīnī mariyam tasya śmaśānasya nikaṭaṁ gatvā śmaśānasya mukhāt prastaramapasāritam apaśyat|


tadākasmāt mahān bhūmikampō'bhavat tēna bhittimūlēna saha kārā kampitābhūt tatkṣaṇāt sarvvāṇi dvārāṇi muktāni jātāni sarvvēṣāṁ bandhanāni ca muktāni|


kintu rātrau paramēśvarasya dūtaḥ kārāyā dvāraṁ mōcayitvā tān bahirānīyākathayat,


aparaṁ yasya mahattvaṁ sarvvasvīkr̥tam īśvarabhaktēstat nigūḍhavākyamidam īśvarō mānavadēhē prakāśita ātmanā sapuṇyīkr̥tō dūtaiḥ sandr̥ṣṭaḥ sarvvajātīyānāṁ nikaṭē ghōṣitō jagatō viśvāsapātrībhūtastējaḥprāptayē svargaṁ nītaścēti|


tatastai rviṣayaistē yanna svān kintvasmān upakurvvantyētat tēṣāṁ nikaṭē prākāśyata| yāṁśca tān viṣayān divyadūtā apyavanataśirasō nirīkṣitum abhilaṣanti tē viṣayāḥ sāmprataṁ svargāt prēṣitasya pavitrasyātmanaḥ sahāyyād yuṣmatsamīpē susaṁvādapracārayitr̥bhiḥ prākāśyanta|


anantaram īśvarasya svargasthamandirasya dvāraṁ muktaṁ tanmandiramadhyē ca niyamamañjūṣā dr̥śyābhavat, tēna taḍitō ravāḥ stanitāni bhūmikampō gurutaraśilāvr̥ṣṭiścaitāni samabhavan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्