Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 28:12 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

12 tē prācīnaiḥ samaṁ saṁsadaṁ kr̥tvā mantrayantō bahumudrāḥ sēnābhyō dattvāvadan,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 ते प्राचीनैः समं संसदं कृत्वा मन्त्रयन्तो बहुमुद्राः सेनाभ्यो दत्त्वावदन्,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 তে প্ৰাচীনৈঃ সমং সংসদং কৃৎৱা মন্ত্ৰযন্তো বহুমুদ্ৰাঃ সেনাভ্যো দত্ত্ৱাৱদন্,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 তে প্রাচীনৈঃ সমং সংসদং কৃৎৱা মন্ত্রযন্তো বহুমুদ্রাঃ সেনাভ্যো দত্ত্ৱাৱদন্,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တေ ပြာစီနဲး သမံ သံသဒံ ကၖတွာ မန္တြယန္တော ဗဟုမုဒြား သေနာဘျော ဒတ္တွာဝဒန်,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tE prAcInaiH samaM saMsadaM kRtvA mantrayantO bahumudrAH sEnAbhyO dattvAvadan,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 28:12
12 अन्तरसन्दर्भाः  

tadā phirūśinō bahirbhūya kathaṁ taṁ haniṣyāma iti kumantraṇāṁ tatprātikūlyēna cakruḥ|


striyō gacchanti, tadā rakṣiṇāṁ kēcit puraṁ gatvā yadyad ghaṭitaṁ tatsarvvaṁ pradhānayājakān jñāpitavantaḥ|


asmāsu nidritēṣu tacchiṣyā yāminyāmāgatya taṁ hr̥tvānayan, iti yūyaṁ pracārayata|


tataḥ paraṁ pradhānayājakāḥ phirūśināśca sabhāṁ kr̥tvā vyāharan vayaṁ kiṁ kurmmaḥ? ēṣa mānavō bahūnyāścaryyakarmmāṇi karōti|


tadā tasya mantraṇāṁ svīkr̥tya tē prēritān āhūya prahr̥tya yīśō rnāmnā kāmapi kathāṁ kathayituṁ niṣidhya vyasarjan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्