Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 27:19 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

19 aparaṁ vicārāsanōpavēśanakālē pīlātasya patnī bhr̥tyaṁ prahitya tasmai kathayāmāsa, taṁ dhārmmikamanujaṁ prati tvayā kimapi na karttavyaṁ; yasmāt tatkr̥tē'dyāhaṁ svapnē prabhūtakaṣṭamalabhē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 अपरं विचारासनोपवेशनकाले पीलातस्य पत्नी भृत्यं प्रहित्य तस्मै कथयामास, तं धार्म्मिकमनुजं प्रति त्वया किमपि न कर्त्तव्यं; यस्मात् तत्कृतेऽद्याहं स्वप्ने प्रभूतकष्टमलभे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 অপৰং ৱিচাৰাসনোপৱেশনকালে পীলাতস্য পত্নী ভৃত্যং প্ৰহিত্য তস্মৈ কথযামাস, তং ধাৰ্ম্মিকমনুজং প্ৰতি ৎৱযা কিমপি ন কৰ্ত্তৱ্যং; যস্মাৎ তৎকৃতেঽদ্যাহং স্ৱপ্নে প্ৰভূতকষ্টমলভে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 অপরং ৱিচারাসনোপৱেশনকালে পীলাতস্য পত্নী ভৃত্যং প্রহিত্য তস্মৈ কথযামাস, তং ধার্ম্মিকমনুজং প্রতি ৎৱযা কিমপি ন কর্ত্তৱ্যং; যস্মাৎ তৎকৃতেঽদ্যাহং স্ৱপ্নে প্রভূতকষ্টমলভে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 အပရံ ဝိစာရာသနောပဝေၑနကာလေ ပီလာတသျ ပတ္နီ ဘၖတျံ ပြဟိတျ တသ္မဲ ကထယာမာသ, တံ ဓာရ္မ္မိကမနုဇံ ပြတိ တွယာ ကိမပိ န ကရ္တ္တဝျံ; ယသ္မာတ် တတ္ကၖတေ'ဒျာဟံ သွပ္နေ ပြဘူတကၐ္ဋမလဘေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 aparaM vicArAsanOpavEzanakAlE pIlAtasya patnI bhRtyaM prahitya tasmai kathayAmAsa, taM dhArmmikamanujaM prati tvayA kimapi na karttavyaM; yasmAt tatkRtE'dyAhaM svapnE prabhUtakaSTamalabhE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 27:19
28 अन्तरसन्दर्भाः  

sa tathaiva bhāvayati, tadānīṁ paramēśvarasya dūtaḥ svapnē taṁ darśanaṁ dattvā vyājahāra, hē dāyūdaḥ santāna yūṣaph tvaṁ nijāṁ jāyāṁ mariyamam ādātuṁ mā bhaiṣīḥ|


tadanantaraṁ hērēdi rājani mr̥tē paramēśvarasya dūtō misardēśē svapnē darśanaṁ dattvā yūṣaphē kathitavān


kintu yihūdīyadēśē arkhilāyanāma rājakumārō nijapitu rhērōdaḥ padaṁ prāpya rājatvaṁ karōtīti niśamya tat sthānaṁ yātuṁ śaṅkitavān, paścāt svapna īśvarāt prabōdhaṁ prāpya gālīldēśasya pradēśaikaṁ prasthāya nāsarannāma nagaraṁ gatvā tatra nyuṣitavān,


tadā nijavākyamagrāhyamabhūt, kalahaścāpyabhūt, pīlāta iti vilōkya lōkānāṁ samakṣaṁ tōyamādāya karau prakṣālyāvōcat, ētasya dhārmmikamanuṣyasya śōṇitapātē nirdōṣō'haṁ, yuṣmābhirēva tad budhyatāṁ|


ētannirāgōnaraprāṇaparakarārpaṇāt kaluṣaṁ kr̥tavānahaṁ| tadā ta uditavantaḥ, tēnāsmākaṁ kiṁ? tvayā tad budhyatām|


yōgyapātrē āvāṁ svasvakarmmaṇāṁ samucitaphalaṁ prāpnuvaḥ kintvanēna kimapi nāparāddhaṁ|


tadaitā ghaṭanā dr̥ṣṭvā śatasēnāpatirīśvaraṁ dhanyamuktvā kathitavān ayaṁ nitāntaṁ sādhumanuṣya āsīt|


ētāṁ kathāṁ śrutvā pīlātō yīśuṁ bahirānīya nistārōtsavasya āsādanadinasya dvitīyapraharāt pūrvvaṁ prastarabandhananāmni sthānē 'rthāt ibrīyabhāṣayā yad gabbithā kathyatē tasmin sthānē vicārāsana upāviśat|


paścāt sa yihūdīyapradēśāt kaisariyānagaraṁ gatvā tatrāvātiṣṭhat|


gālliyanāmā kaścid ākhāyādēśasya prāḍvivākaḥ samabhavat, tatō yihūdīyā ēkavākyāḥ santaḥ paulam ākramya vicārasthānaṁ nītvā


tadā bhinnadēśīyāḥ sōsthinināmānaṁ bhajanabhavanasya pradhānādhipatiṁ dhr̥tvā vicārasthānasya sammukhē prāharan tathāpi gālliyā tēṣu sarvvakarmmasu na manō nyadadhāt|


tataḥ paula uttaraṁ prōktavān, yatra mama vicārō bhavituṁ yōgyaḥ kaisarasya tatra vicārāsana ēva samupasthitōsmi; ahaṁ yihūdīyānāṁ kāmapi hāniṁ nākārṣam iti bhavān yathārthatō vijānāti|


tatastēṣvatrāgatēṣu parasmin divasē'ham avilambaṁ vicārāsana upaviśya taṁ mānuṣam ānētum ājñāpayam|


daśadivasēbhyō'dhikaṁ vilambya phīṣṭastasmāt kaisariyānagaraṁ gatvā parasmin divasē vicārāsana upadiśya paulam ānētum ājñāpayat|


sa kimapi pāpaṁ na kr̥tavān tasya vadanē kāpi chalasya kathā nāsīt|


hē priyabālakāḥ, yuṣmābhi ryat pāpaṁ na kriyēta tadarthaṁ yuṣmān pratyētāni mayā likhyantē| yadi tu kēnāpi pāpaṁ kriyatē tarhi pituḥ samīpē 'smākaṁ ēkaḥ sahāyō 'rthatō dhārmmikō yīśuḥ khrīṣṭō vidyatē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्