Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 26:74 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

74 kintu sō'bhiśapya kathitavān, taṁ janaṁ nāhaṁ paricinōmi, tadā sapadi kukkuṭō rurāva|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

74 किन्तु सोऽभिशप्य कथितवान्, तं जनं नाहं परिचिनोमि, तदा सपदि कुक्कुटो रुराव।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

74 কিন্তু সোঽভিশপ্য কথিতৱান্, তং জনং নাহং পৰিচিনোমি, তদা সপদি কুক্কুটো ৰুৰাৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

74 কিন্তু সোঽভিশপ্য কথিতৱান্, তং জনং নাহং পরিচিনোমি, তদা সপদি কুক্কুটো রুরাৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

74 ကိန္တု သော'ဘိၑပျ ကထိတဝါန်, တံ ဇနံ နာဟံ ပရိစိနောမိ, တဒါ သပဒိ ကုက္ကုဋော ရုရာဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

74 kintu sO'bhizapya kathitavAn, taM janaM nAhaM paricinOmi, tadA sapadi kukkuTO rurAva|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 26:74
19 अन्तरसन्दर्भाः  

yē kāyaṁ hantuṁ śaknuvanti nātmānaṁ, tēbhyō mā bhaiṣṭa; yaḥ kāyātmānau nirayē nāśayituṁ, śaknōti, tatō bibhīta|


tatō yīśunā sa uktaḥ, tubhyamahaṁ tathyaṁ kathayāmi, yāminyāmasyāṁ caraṇāyudhasya ravāt pūrvvaṁ tvaṁ māṁ tri rnāṅgīkariṣyasi|


kṣaṇāt paraṁ tiṣṭhantō janā ētya pitaram avadan, tvamavaśyaṁ tēṣāmēka iti tvaduccāraṇamēva dyōtayati|


kukkuṭaravāt prāk tvaṁ māṁ trirapāhnōṣyasē, yaiṣā vāg yīśunāvādi tāṁ pitaraḥ saṁsmr̥tya bahiritvā khēdād bhr̥śaṁ cakranda|


tadā sarvvāḥ prajāḥ pratyavōcan, tasya śōṇitapātāparādhō'smākam asmatsantānānāñcōpari bhavatu|


tatō yīśuruktāvān ahaṁ tubhyaṁ tathyaṁ kathayāmi, kṣaṇādāyāmadya kukkuṭasya dvitīyavāraravaṇāt pūrvvaṁ tvaṁ vāratrayaṁ māmapahnōṣyasē|


kintu sōpahnutya jagāda tamahaṁ na vadmi tvaṁ yat kathayami tadapyahaṁ na buddhyē| tadānīṁ pitarē catvaraṁ gatavati kuेkkuṭō rurāva|


tadā pitara uvāca hē nara tvaṁ yad vadami tadahaṁ bōddhuṁ na śaknōmi, iti vākyē kathitamātrē kukkuṭō rurāva|


kintu pitaraḥ punarapahnutya kathitavān; tadānīṁ kukkuṭō'raut|


tasmād ahaṁ svajātīyabhrātr̥ṇāṁ nimittāt svayaṁ khrīṣṭācchāpākrāntō bhavitum aiccham|


yadi kaścid yīśukhrīṣṭē na prīyatē tarhi sa śāpagrastō bhavēt prabhurāyāti|


yēṣvahaṁ prīyē tān sarvvān bhartsayāmi śāsmi ca, atastvam udyamaṁ vidhāya manaḥ parivarttaya|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्