Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 26:69 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

69 pitarō bahiraṅgana upaviśati, tadānīmēkā dāsī tamupāgatya babhāṣē, tvaṁ gālīlīyayīśōḥ sahacaraēkaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

69 पितरो बहिरङ्गन उपविशति, तदानीमेका दासी तमुपागत्य बभाषे, त्वं गालीलीययीशोः सहचरएकः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

69 পিতৰো বহিৰঙ্গন উপৱিশতি, তদানীমেকা দাসী তমুপাগত্য বভাষে, ৎৱং গালীলীযযীশোঃ সহচৰএকঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

69 পিতরো বহিরঙ্গন উপৱিশতি, তদানীমেকা দাসী তমুপাগত্য বভাষে, ৎৱং গালীলীযযীশোঃ সহচরএকঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

69 ပိတရော ဗဟိရင်္ဂန ဥပဝိၑတိ, တဒါနီမေကာ ဒါသီ တမုပါဂတျ ဗဘာၐေ, တွံ ဂါလီလီယယီၑေား သဟစရဧကး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

69 pitarO bahiraggana upavizati, tadAnImEkA dAsI tamupAgatya babhASE, tvaM gAlIlIyayIzOH sahacaraEkaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 26:69
18 अन्तरसन्दर्भाः  

tatra lōkōḥ kathayāmāsuḥ, ēṣa gālīlpradēśīya-nāsaratīya-bhaviṣyadvādī yīśuḥ|


tataḥ paraṁ pradhānayājakādhyāpakaprāñcaḥ kiyaphānāmnō mahāyājakasyāṭṭālikāyāṁ militvā


kintu śēṣē kiṁ bhaviṣyatīti vēttuṁ pitarō dūrē tatpaścād vrajitvā mahāyājakasyāṭṭālikāṁ praviśya dāsaiḥ sahita upāviśat|


kintu sa sarvvēṣāṁ samakṣam anaṅgīkr̥tyāvādīt, tvayā yaducyatē, tadarthamahaṁ na vēdmi|


tadā tasmin bahirdvāraṁ gatē 'nyā dāsī taṁ nirīkṣya tatratyajanānavadat, ayamapi nāsaratīyayīśunā sārddham āsīt|


tadā nithanēl kathitavān nāsarannagarāta kiṁ kaściduttama utpantuṁ śaknōti? tataḥ philipō 'vōcat ētya paśya|


kēcid akathayan ēṣaēva sōbhiṣikttaḥ kintu kēcid avadan sōbhiṣikttaḥ kiṁ gālīl pradēśē janiṣyatē?


tatastē vyāharan tvamapi kiṁ gālīlīyalōkaḥ? vivicya paśya galīli kōpi bhaviṣyadvādī nōtpadyatē|


tasmājjanāt paraṁ nāmalēkhanasamayē gālīlīyayihūdānāmaikō jana upasthāya bahūllōkān svamataṁ grāhītavān tataḥ sōpi vyanaśyat tasyājñāgrāhiṇō yāvantō lōkā āsan tē sarvvē vikīrṇā abhavan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्