Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 26:58 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

58 kintu śēṣē kiṁ bhaviṣyatīti vēttuṁ pitarō dūrē tatpaścād vrajitvā mahāyājakasyāṭṭālikāṁ praviśya dāsaiḥ sahita upāviśat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

58 किन्तु शेषे किं भविष्यतीति वेत्तुं पितरो दूरे तत्पश्चाद् व्रजित्वा महायाजकस्याट्टालिकां प्रविश्य दासैः सहित उपाविशत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

58 কিন্তু শেষে কিং ভৱিষ্যতীতি ৱেত্তুং পিতৰো দূৰে তৎপশ্চাদ্ ৱ্ৰজিৎৱা মহাযাজকস্যাট্টালিকাং প্ৰৱিশ্য দাসৈঃ সহিত উপাৱিশৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

58 কিন্তু শেষে কিং ভৱিষ্যতীতি ৱেত্তুং পিতরো দূরে তৎপশ্চাদ্ ৱ্রজিৎৱা মহাযাজকস্যাট্টালিকাং প্রৱিশ্য দাসৈঃ সহিত উপাৱিশৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

58 ကိန္တု ၑေၐေ ကိံ ဘဝိၐျတီတိ ဝေတ္တုံ ပိတရော ဒူရေ တတ္ပၑ္စာဒ် ဝြဇိတွာ မဟာယာဇကသျာဋ္ဋာလိကာံ ပြဝိၑျ ဒါသဲး သဟိတ ဥပါဝိၑတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

58 kintu zESE kiM bhaviSyatIti vEttuM pitarO dUrE tatpazcAd vrajitvA mahAyAjakasyATTAlikAM pravizya dAsaiH sahita upAvizat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 26:58
10 अन्तरसन्दर्भाः  

tataḥ paraṁ pradhānayājakādhyāpakaprāñcaḥ kiyaphānāmnō mahāyājakasyāṭṭālikāyāṁ militvā


anyañca yāvat vivādinā sārddhaṁ vartmani tiṣṭhasi, tāvat tēna sārddhaṁ mēlanaṁ kuru; nō cēt vivādī vicārayituḥ samīpē tvāṁ samarpayati vicārayitā ca rakṣiṇaḥ sannidhau samarpayati tadā tvaṁ kārāyāṁ badhyēthāḥ|


atha tē taṁ dhr̥tvā mahāyājakasya nivēśanaṁ ninyuḥ| tataḥ pitarō dūrē dūrē paścāditvā


śimōnpitarastiṣṭhan vahnitāpaṁ sēvatē, ētasmin samayē kiyantastam apr̥cchan tvaṁ kim ētasya janasya śiṣyō na? tataḥ sōpahnutyābravīd ahaṁ na bhavāmi|


tadā pradhānayājakāḥ padātayaśca taṁ dr̥ṣṭvā, ēnaṁ kruśē vidha, ēnaṁ kruśē vidha, ityuktvā ravituṁ ārabhanta| tataḥ pīlātaḥ kathitavān yūyaṁ svayam ēnaṁ nītvā kruśē vidhata, aham ētasya kamapyaparādhaṁ na prāptavān|


tataḥ paraṁ lōkāstasmin itthaṁ vivadantē phirūśinaḥ pradhānayājakāñcēti śrutavantastaṁ dhr̥tvā nētuṁ padātigaṇaṁ prēṣayāmāsuḥ|


anantaraṁ pādātigaṇē pradhānayājakānāṁ phirūśināñca samīpamāgatavati tē tān apr̥cchan kutō hētōstaṁ nānayata?


tatastē gatvā kārāyāṁ tān aprāpya pratyāgatya iti vārttām avādiṣuḥ,


tadā mandirasya sēnāpatiḥ padātayaśca tatra gatvā cēllōkāḥ pāṣāṇān nikṣipyāsmān mārayantīti bhiyā vinatyācāraṁ tān ānayan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्