Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 26:53 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

53 aparaṁ pitā yathā madantikaṁ svargīyadūtānāṁ dvādaśavāhinītō'dhikaṁ prahiṇuyāt mayā tamuddiśyēdānīmēva tathā prārthayituṁ na śakyatē, tvayā kimitthaṁ jñāyatē?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

53 अपरं पिता यथा मदन्तिकं स्वर्गीयदूतानां द्वादशवाहिनीतोऽधिकं प्रहिणुयात् मया तमुद्दिश्येदानीमेव तथा प्रार्थयितुं न शक्यते, त्वया किमित्थं ज्ञायते?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

53 অপৰং পিতা যথা মদন্তিকং স্ৱৰ্গীযদূতানাং দ্ৱাদশৱাহিনীতোঽধিকং প্ৰহিণুযাৎ মযা তমুদ্দিশ্যেদানীমেৱ তথা প্ৰাৰ্থযিতুং ন শক্যতে, ৎৱযা কিমিত্থং জ্ঞাযতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

53 অপরং পিতা যথা মদন্তিকং স্ৱর্গীযদূতানাং দ্ৱাদশৱাহিনীতোঽধিকং প্রহিণুযাৎ মযা তমুদ্দিশ্যেদানীমেৱ তথা প্রার্থযিতুং ন শক্যতে, ৎৱযা কিমিত্থং জ্ঞাযতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

53 အပရံ ပိတာ ယထာ မဒန္တိကံ သွရ္ဂီယဒူတာနာံ ဒွါဒၑဝါဟိနီတော'ဓိကံ ပြဟိဏုယာတ် မယာ တမုဒ္ဒိၑျေဒါနီမေဝ တထာ ပြာရ္ထယိတုံ န ၑကျတေ, တွယာ ကိမိတ္ထံ ဇ္ဉာယတေ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

53 aparaM pitA yathA madantikaM svargIyadUtAnAM dvAdazavAhinItO'dhikaM prahiNuyAt mayA tamuddizyEdAnImEva tathA prArthayituM na zakyatE, tvayA kimitthaM jnjAyatE?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 26:53
12 अन्तरसन्दर्भाः  

yadā manujasutaḥ pavitradūtān saṅginaḥ kr̥tvā nijaprabhāvēnāgatya nijatējōmayē siṁhāsanē nivēkṣyati,


tataḥ pratārakēṇa sa paryyatyāji, tadā svargīyadūtairāgatya sa siṣēvē|


yīśōḥ sannidhiṁ gatvā taṁ bhūtagrastam arthād bāhinībhūtagrastaṁ naraṁ savastraṁ sacētanaṁ samupaviṣṭañca dr̥ृṣṭvā bibhyuḥ|


atha sa taṁ pr̥ṣṭavān kintē nāma? tēna pratyuktaṁ vayamanēkē 'smastatō'smannāma bāhinī|


anantaraṁ yīśustaṁ papraccha tava kinnāma? sa uvāca, mama nāma bāhinō yatō bahavō bhūtāstamāśiśriyuḥ|


kaścijjanō mama prāṇān hantuṁ na śaknōti kintu svayaṁ tān samarpayāmi tān samarpayituṁ punargrahītuñca mama śaktirāstē bhāramimaṁ svapituḥ sakāśāt prāptōham|


yīśuḥ pratyavadat mama rājyam ētajjagatsambandhīyaṁ na bhavati yadi mama rājyaṁ jagatsambandhīyam abhaviṣyat tarhi yihūdīyānāṁ hastēṣu yathā samarpitō nābhavaṁ tadarthaṁ mama sēvakā ayōtsyan kintu mama rājyam aihikaṁ na|


kliśyamānēbhyō yuṣmabhyaṁ śāntidānam īśvarēṇa nyāyyaṁ bhōtsyatē;


ādamataḥ saptamaḥ puruṣō yō hanōkaḥ sa tānuddiśya bhaviṣyadvākyamidaṁ kathitavān, yathā, paśya svakīyapuṇyānām ayutai rvēṣṭitaḥ prabhuḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्