Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 26:5 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

5 kintu tairuktaṁ mahakālē na dharttavyaḥ, dhr̥tē prajānāṁ kalahēna bhavituṁ śakyatē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 किन्तु तैरुक्तं महकाले न धर्त्तव्यः, धृते प्रजानां कलहेन भवितुं शक्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 কিন্তু তৈৰুক্তং মহকালে ন ধৰ্ত্তৱ্যঃ, ধৃতে প্ৰজানাং কলহেন ভৱিতুং শক্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 কিন্তু তৈরুক্তং মহকালে ন ধর্ত্তৱ্যঃ, ধৃতে প্রজানাং কলহেন ভৱিতুং শক্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ကိန္တု တဲရုက္တံ မဟကာလေ န ဓရ္တ္တဝျး, ဓၖတေ ပြဇာနာံ ကလဟေန ဘဝိတုံ ၑကျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 kintu tairuktaM mahakAlE na dharttavyaH, dhRtE prajAnAM kalahEna bhavituM zakyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 26:5
17 अन्तरसन्दर्भाः  

tasmāt nr̥patistaṁ hantumicchannapi lōkēbhyō vibhayāñcakāra; yataḥ sarvvē yōhanaṁ bhaviṣyadvādinaṁ mēnirē|


manuṣyasyēti vaktumapi lōkēbhyō bibhīmaḥ, yataḥ sarvvairapi yōhan bhaviṣyadvādīti jñāyatē|


tadā nijavākyamagrāhyamabhūt, kalahaścāpyabhūt, pīlāta iti vilōkya lōkānāṁ samakṣaṁ tōyamādāya karau prakṣālyāvōcat, ētasya dhārmmikamanuṣyasya śōṇitapātē nirdōṣō'haṁ, yuṣmābhirēva tad budhyatāṁ|


anantaraṁ kiṇvaśūnyapūpōtsavasya prathamē'hani nistārōtmavārthaṁ mēṣamāraṇāsamayē śiṣyāstaṁ papracchaḥ kutra gatvā vayaṁ nistārōtsavasya bhōjyamāsādayiṣyāmaḥ? kimicchati bhavān?


kintu lōkānāṁ kalahabhayādūcirē, nacōtsavakāla ucitamētaditi|


atha yīśustānuvāca niśāyāmasyāṁ mayi yuṣmākaṁ sarvvēṣāṁ pratyūhō bhaviṣyati yatō likhitamāstē yathā, mēṣāṇāṁ rakṣakañcāhaṁ prahariṣyāmi vai tataḥ| mēṣāṇāṁ nivahō nūnaṁ pravikīrṇō bhaviṣyati|


yadi manuṣyasyēti vadāmastarhi sarvvē lōkā asmān pāṣāṇai rhaniṣyanti yatō yōhan bhaviṣyadvādīti sarvvē dr̥ḍhaṁ jānanti|


atha kiṇvaśūnyapūpōtmavadinē, arthāt yasmin dinē nistārōtsavasya mēṣō hantavyastasmin dinē


tadanantaraṁ pratyūṣē tē kiyaphāgr̥hād adhipatē rgr̥haṁ yīśum anayan kintu yasmin aśucitvē jātē tai rnistārōtsavē na bhōktavyaṁ, tasya bhayād yihūdīyāstadgr̥haṁ nāviśan|


tataḥ sarvvanagaraṁ kalahēna paripūrṇamabhavat, tataḥ paraṁ tē mākidanīyagāyāristārkhanāmānau paulasya dvau sahacarau dhr̥tvaikacittā raṅgabhūmiṁ javēna dhāvitavantaḥ|


yō misarīyō janaḥ pūrvvaṁ virōdhaṁ kr̥tvā catvāri sahasrāṇi ghātakān saṅginaḥ kr̥tvā vipinaṁ gatavān tvaṁ kiṁ saēva na bhavasi?


'nyadēśīyalōkā isrāyēllōkāśca sarvva ētē sabhāyām atiṣṭhan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्