Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 26:47 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

47 ētatkathākathanakālē dvādaśaśiṣyāṇāmēkō yihūdānāmakō mukhyayājakalōkaprācīnaiḥ prahitān asidhāriyaṣṭidhāriṇō manujān gr̥hītvā tatsamīpamupatasthau|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

47 एतत्कथाकथनकाले द्वादशशिष्याणामेको यिहूदानामको मुख्ययाजकलोकप्राचीनैः प्रहितान् असिधारियष्टिधारिणो मनुजान् गृहीत्वा तत्समीपमुपतस्थौ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

47 এতৎকথাকথনকালে দ্ৱাদশশিষ্যাণামেকো যিহূদানামকো মুখ্যযাজকলোকপ্ৰাচীনৈঃ প্ৰহিতান্ অসিধাৰিযষ্টিধাৰিণো মনুজান্ গৃহীৎৱা তৎসমীপমুপতস্থৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

47 এতৎকথাকথনকালে দ্ৱাদশশিষ্যাণামেকো যিহূদানামকো মুখ্যযাজকলোকপ্রাচীনৈঃ প্রহিতান্ অসিধারিযষ্টিধারিণো মনুজান্ গৃহীৎৱা তৎসমীপমুপতস্থৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

47 ဧတတ္ကထာကထနကာလေ ဒွါဒၑၑိၐျာဏာမေကော ယိဟူဒါနာမကော မုချယာဇကလောကပြာစီနဲး ပြဟိတာန် အသိဓာရိယၐ္ဋိဓာရိဏော မနုဇာန် ဂၖဟီတွာ တတ္သမီပမုပတသ္ထော်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

47 EtatkathAkathanakAlE dvAdazaziSyANAmEkO yihUdAnAmakO mukhyayAjakalOkaprAcInaiH prahitAn asidhAriyaSTidhAriNO manujAn gRhItvA tatsamIpamupatasthau|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 26:47
8 अन्तरसन्दर्भाः  

tatō dvādaśaśiṣyāṇām īṣkariyōtīyayihūdānāmaka ēkaḥ śiṣyaḥ pradhānayājakānāmantikaṁ gatvā kathitavān,


uttiṣṭhata, vayaṁ yāmaḥ, yō māṁ parakarēṣu masarpayiṣyati, paśyata, sa samīpamāyāti|


asau parakarēṣvarpayitā pūrvvaṁ tān itthaṁ saṅkētayāmāsa, yamahaṁ cumbiṣyē, sō'sau manujaḥ,saēva yuṣmābhi rdhāryyatāṁ|


tadānīṁ yīśu rjananivahaṁ jagāda, yūyaṁ khaḍgayaṣṭīn ādāya māṁ kiṁ cauraṁ dharttumāyātāḥ? ahaṁ pratyahaṁ yuṣmābhiḥ sākamupaviśya samupādiśaṁ, tadā māṁ nādharata;


hē bhrātr̥gaṇa yīśudhāriṇāṁ lōkānāṁ pathadarśakō yō yihūdāstasmin dāyūdā pavitra ātmā yāṁ kathāṁ kathayāmāsa tasyāḥ pratyakṣībhavanasyāvaśyakatvam āsīt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्