Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 26:35 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

35 tataḥ pitara uditavān, yadyapi tvayā samaṁ marttavyaṁ, tathāpi kadāpi tvāṁ na nāṅgīkariṣyāmi; tathaiva sarvvē śiṣyāścōcuḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

35 ततः पितर उदितवान्, यद्यपि त्वया समं मर्त्तव्यं, तथापि कदापि त्वां न नाङ्गीकरिष्यामि; तथैव सर्व्वे शिष्याश्चोचुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 ততঃ পিতৰ উদিতৱান্, যদ্যপি ৎৱযা সমং মৰ্ত্তৱ্যং, তথাপি কদাপি ৎৱাং ন নাঙ্গীকৰিষ্যামি; তথৈৱ সৰ্ৱ্ৱে শিষ্যাশ্চোচুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 ততঃ পিতর উদিতৱান্, যদ্যপি ৎৱযা সমং মর্ত্তৱ্যং, তথাপি কদাপি ৎৱাং ন নাঙ্গীকরিষ্যামি; তথৈৱ সর্ৱ্ৱে শিষ্যাশ্চোচুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 တတး ပိတရ ဥဒိတဝါန်, ယဒျပိ တွယာ သမံ မရ္တ္တဝျံ, တထာပိ ကဒါပိ တွာံ န နာင်္ဂီကရိၐျာမိ; တထဲဝ သရွွေ ၑိၐျာၑ္စောစုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 tataH pitara uditavAn, yadyapi tvayA samaM marttavyaM, tathApi kadApi tvAM na nAggIkariSyAmi; tathaiva sarvvE ziSyAzcOcuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 26:35
10 अन्तरसन्दर्भाः  

pr̥thvyāmahaṁ śāntiṁ dātumāgata̮iti mānubhavata, śāntiṁ dātuṁ na kintvasiṁ|


tadā pitaraḥ pratyuditavān, hē prabhō sāmprataṁ kutō hētōstava paścād gantuṁ na śaknōmi? tvadarthaṁ prāṇān dātuṁ śaknōmi|


bhadram, apratyayakāraṇāt tē vibhinnā jātāstathā viśvāsakāraṇāt tvaṁ rōpitō jātastasmād ahaṅkāram akr̥tvā sasādhvasō bhava|


ataēva yaḥ kaścid susthiraṁmanyaḥ sa yanna patēt tatra sāvadhānō bhavatu|


atō hē priyatamāḥ, yuṣmābhi ryadvat sarvvadā kriyatē tadvat kēvalē mamōpasthitikālē tannahi kintvidānīm anupasthitē'pi mayi bahutarayatnēnājñāṁ gr̥hītvā bhayakampābhyāṁ svasvaparitrāṇaṁ sādhyatāṁ|


aparañca yō vināpakṣapātam ēkaikamānuṣasya karmmānusārād vicāraṁ karōti sa yadi yuṣmābhistāta ākhyāyatē tarhi svapravāsasya kālō yuṣmābhi rbhītyā yāpyatāṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्