Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 26:28 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

28 yasmādanēkēṣāṁ pāpamarṣaṇāya pātitaṁ yanmannūtnaniyamarūpaśōṇitaṁ tadētat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 यस्मादनेकेषां पापमर्षणाय पातितं यन्मन्नूत्ननियमरूपशोणितं तदेतत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 যস্মাদনেকেষাং পাপমৰ্ষণায পাতিতং যন্মন্নূত্ননিযমৰূপশোণিতং তদেতৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 যস্মাদনেকেষাং পাপমর্ষণায পাতিতং যন্মন্নূত্ননিযমরূপশোণিতং তদেতৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 ယသ္မာဒနေကေၐာံ ပါပမရ္ၐဏာယ ပါတိတံ ယန္မန္နူတ္နနိယမရူပၑောဏိတံ တဒေတတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 yasmAdanEkESAM pApamarSaNAya pAtitaM yanmannUtnaniyamarUpazONitaM tadEtat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 26:28
26 अन्तरसन्दर्भाः  

itthaṁ manujaputraḥ sēvyō bhavituṁ nahi, kintu sēvituṁ bahūnāṁ paritrāṇamūlyārthaṁ svaprāṇān dātuñcāgataḥ|


paścāt sa kaṁsaṁ gr̥hlan īśvarīyaguṇānanūdya tēbhyaḥ pradāya kathitavān, sarvvai ryuṣmābhiranēna pātavyaṁ,


aparamahaṁ nūtnagōstanīrasaṁ na pāsyāmi, tāvat gōstanīphalarasaṁ punaḥ kadāpi na pāsyāmi|


vayaṁ yathā nijāparādhinaḥ kṣamāmahē, tathaivāsmākam aparādhān kṣamasva|


saēva yōhan prāntarē majjitavān tathā pāpamārjananimittaṁ manōvyāvarttakamajjanasya kathāñca pracāritavān|


aparaṁ sa tānavādīd bahūnāṁ nimittaṁ pātitaṁ mama navīnaniyamarūpaṁ śōṇitamētat|


tataḥ pūpaṁ gr̥hītvā īśvaraguṇān kīrttayitvā bhaṅktā tēbhyō datvāvadat, yuṣmadarthaṁ samarpitaṁ yanmama vapustadidaṁ, ētat karmma mama smaraṇārthaṁ kurudhvaṁ|


atha bhōjanāntē tādr̥śaṁ pātraṁ gr̥hītvāvadat, yuṣmatkr̥tē pātitaṁ yanmama raktaṁ tēna nirṇītanavaniyamarūpaṁ pānapātramidaṁ|


kintu pāpakarmmaṇō yādr̥śō bhāvastādr̥g dānakarmmaṇō bhāvō na bhavati yata ēkasya janasyāparādhēna yadi bahūnāṁ maraṇam aghaṭata tathāpīśvarānugrahastadanugrahamūlakaṁ dānañcaikēna janēnārthād yīśunā khrīṣṭēna bahuṣu bāhulyātibāhulyēna phalati|


aparam ēkasya janasyājñālaṅghanād yathā bahavō 'parādhinō jātāstadvad ēkasyājñācaraṇād bahavaḥ sapuṇyīkr̥tā bhavanti|


punaśca bhējanāt paraṁ tathaiva kaṁsam ādāya tēnōktaṁ kaṁsō'yaṁ mama śōṇitēna sthāpitō nūtananiyamaḥ; yativāraṁ yuṣmābhirētat pīyatē tativāraṁ mama smaraṇārthaṁ pīyatāṁ|


vayaṁ tasya śōṇitēna muktim arthataḥ pāpakṣamāṁ labdhavantaḥ|


tasmāt putrād vayaṁ paritrāṇam arthataḥ pāpamōcanaṁ prāptavantaḥ|


kruśē pātitēna tasya raktēna sandhiṁ vidhāya tēnaiva svargamarttyasthitāni sarvvāṇi svēna saha sandhāpayituñcēśvarēṇābhilēṣē|


tasmāt kiṁ budhyadhvē yō jana īśvarasya putram avajānāti yēna ca pavitrīkr̥tō 'bhavat tat niyamasya rudhiram apavitraṁ jānāti, anugrahakaram ātmānam apamanyatē ca, sa kiyanmahāghōrataradaṇḍasya yōgyō bhaviṣyati?


anantaniyamasya rudhirēṇa viśiṣṭō mahān mēṣapālakō yēna mr̥tagaṇamadhyāt punarānāyi sa śāntidāyaka īśvarō


tadvat khrīṣṭō'pi bahūnāṁ pāpavahanārthaṁ balirūpēṇaikakr̥tva utsasr̥jē, aparaṁ dvitīyavāraṁ pāpād bhinnaḥ san yē taṁ pratīkṣantē tēṣāṁ paritrāṇārthaṁ darśanaṁ dāsyati|


sa cāsmākaṁ pāpānāṁ prāyaścittaṁ kēvalamasmākaṁ nahi kintu likhilasaṁsārasya pāpānāṁ prāyaścittaṁ|


tatō mayōktaṁ hē mahēccha bhavānēva tat jānāti| tēna kathitaṁ, imē mahāklēśamadhyād āgatya mēेṣaśāvakasya rudhirēṇa svīyaparicchadān prakṣālitavantaḥ śuklīkr̥tavantaśca|


tataḥ paraṁ sarvvajātīyānāṁ sarvvavaṁśīyānāṁ sarvvadēśīyānāṁ sarvvabhāṣāvādināñca mahālōkāraṇyaṁ mayā dr̥ṣṭaṁ, tān gaṇayituṁ kēnāpi na śakyaṁ, tē ca śubhraparicchadaparihitāḥ santaḥ karaiśca tālavr̥ntāni vahantaḥ siṁhāsanasya mēṣaśāvakasya cāntikē tiṣṭhanti,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्