Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 25:8 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

8 tatō durdhiyaḥ sudhiya ūcuḥ, kiñcit tailaṁ datta, pradīpā asmākaṁ nirvvāṇāḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 ततो दुर्धियः सुधिय ऊचुः, किञ्चित् तैलं दत्त, प्रदीपा अस्माकं निर्व्वाणाः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 ততো দুৰ্ধিযঃ সুধিয ঊচুঃ, কিঞ্চিৎ তৈলং দত্ত, প্ৰদীপা অস্মাকং নিৰ্ৱ্ৱাণাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 ততো দুর্ধিযঃ সুধিয ঊচুঃ, কিঞ্চিৎ তৈলং দত্ত, প্রদীপা অস্মাকং নির্ৱ্ৱাণাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တတော ဒုရ္ဓိယး သုဓိယ ဦစုး, ကိဉ္စိတ် တဲလံ ဒတ္တ, ပြဒီပါ အသ္မာကံ နိရွွာဏား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tatO durdhiyaH sudhiya UcuH, kinjcit tailaM datta, pradIpA asmAkaM nirvvANAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 25:8
18 अन्तरसन्दर्भाः  

yā daśa kanyāḥ pradīpān gr̥hlatyō varaṁ sākṣāt karttuṁ bahiritāḥ, tābhistadā svargīyarājyasya sādr̥śyaṁ bhaviṣyati|


tāḥ sarvvāḥ kanyā utthāya pradīpān āsādayituṁ ārabhanta|


kintu sudhiyaḥ pratyavadan, dattē yuṣmānasmāṁśca prati tailaṁ nyūnībhavēt, tasmād vikrētr̥ṇāṁ samīpaṁ gatvā svārthaṁ tailaṁ krīṇīta|


kintvasmākaṁ tāta ibrāhīm astīti svēṣu manaḥsu cīntayantō mā vyāharata| yatō yuṣmān ahaṁ vadāmi, īśvara ētēbhyaḥ pāṣāṇēbhya ibrāhīmaḥ santānān utpādayituṁ śaknōti|


aparañca yūyaṁ pradīpaṁ jvālayitvā baddhakaṭayastiṣṭhata;


hē pitar ibrāhīm anugr̥hya aṅgulyagrabhāgaṁ jalē majjayitvā mama jihvāṁ śītalāṁ karttum iliyāsaraṁ prēraya, yatō vahniśikhātōhaṁ vyathitōsmi|


atō yūyaṁ kēna prakārēṇa śr̥ṇutha tatra sāvadhānā bhavata, yasya samīpē barddhatē tasmai punardāsyatē kintu yasyāśrayē na barddhatē tasya yadyadasti tadapi tasmāt nēṣyatē|


tadā śimōn akathayat tarhi yuvābhyāmuditā kathā mayi yathā na phalati tadarthaṁ yuvāṁ mannimittaṁ prabhau prārthanāṁ kurutaṁ|


aparaṁ tadviśrāmaprāptēḥ pratijñā yadi tiṣṭhati tarhyasmākaṁ kaścit cēt tasyāḥ phalēna vañcitō bhavēt vayam ētasmād bibhīmaḥ|


paśya yihūdīyā na santō yē mr̥ṣāvādinaḥ svān yihūdīyān vadanti tēṣāṁ śayatānasamājīyānāṁ kāṁścid aham ānēṣyāmi paśya tē madājñāta āgatya tava caraṇayōḥ praṇaṁsyanti tvañca mama priyō 'sīti jñāsyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्