Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 25:44 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

44 tadā tē prativadiṣyanti, hē prabhō, kadā tvāṁ kṣudhitaṁ vā pipāsitaṁ vā vidēśinaṁ vā nagnaṁ vā pīḍitaṁ vā kārāsthaṁ vīkṣya tvāṁ nāsēvāmahi?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

44 तदा ते प्रतिवदिष्यन्ति, हे प्रभो, कदा त्वां क्षुधितं वा पिपासितं वा विदेशिनं वा नग्नं वा पीडितं वा कारास्थं वीक्ष्य त्वां नासेवामहि?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

44 তদা তে প্ৰতিৱদিষ্যন্তি, হে প্ৰভো, কদা ৎৱাং ক্ষুধিতং ৱা পিপাসিতং ৱা ৱিদেশিনং ৱা নগ্নং ৱা পীডিতং ৱা কাৰাস্থং ৱীক্ষ্য ৎৱাং নাসেৱামহি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

44 তদা তে প্রতিৱদিষ্যন্তি, হে প্রভো, কদা ৎৱাং ক্ষুধিতং ৱা পিপাসিতং ৱা ৱিদেশিনং ৱা নগ্নং ৱা পীডিতং ৱা কারাস্থং ৱীক্ষ্য ৎৱাং নাসেৱামহি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

44 တဒါ တေ ပြတိဝဒိၐျန္တိ, ဟေ ပြဘော, ကဒါ တွာံ က္ၐုဓိတံ ဝါ ပိပါသိတံ ဝါ ဝိဒေၑိနံ ဝါ နဂ္နံ ဝါ ပီဍိတံ ဝါ ကာရာသ္ထံ ဝီက္ၐျ တွာံ နာသေဝါမဟိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

44 tadA tE prativadiSyanti, hE prabhO, kadA tvAM kSudhitaM vA pipAsitaM vA vidEzinaM vA nagnaM vA pIPitaM vA kArAsthaM vIkSya tvAM nAsEvAmahi?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 25:44
14 अन्तरसन्दर्भाः  

yō bhaviṣyadvādīti jñātvā tasyātithyaṁ vidhattē, sa bhaviṣyadvādinaḥ phalaṁ lapsyatē, yaśca dhārmmika iti viditvā tasyātithyaṁ vidhattē sa dhārmmikamānavasya phalaṁ prāpsyati|


vidēśinaṁ māṁ svasthānaṁ nānayata, vasanahīnaṁ māṁ vasanaṁ na paryyadhāpayata, pīḍitaṁ kārāsthañca māṁ vīkṣituṁ nāgacchata|


tadā sa tān vadiṣyati, tathyamahaṁ yuṣmān bravīmi, yuṣmābhirēṣāṁ kañcana kṣōdiṣṭhaṁ prati yannākāri, tanmāṁ pratyēva nākāri|


dharmmāya bubhukṣitāḥ tr̥ṣārttāśca manujā dhanyāḥ, yasmāt tē paritarpsyanti|


tad dinē bahavō māṁ vadiṣyanti, hē prabhō hē prabhō, tava nāmnā kimasmāmi rbhaviṣyadvākyaṁ na vyāhr̥taṁ? tava nāmnā bhūtāḥ kiṁ na tyājitāḥ? tava nāmnā kiṁ nānādbhutāni karmmāṇi na kr̥tāni?


kintu sa janaḥ svaṁ nirddōṣaṁ jñāpayituṁ yīśuṁ papraccha, mama samīpavāsī kaḥ? tatō yīśuḥ pratyuvāca,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्