Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 25:42 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

42 yatō kṣudhitāya mahyamāhāraṁ nādatta, pipāsitāya mahyaṁ pēyaṁ nādatta,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

42 यतो क्षुधिताय मह्यमाहारं नादत्त, पिपासिताय मह्यं पेयं नादत्त,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

42 যতো ক্ষুধিতায মহ্যমাহাৰং নাদত্ত, পিপাসিতায মহ্যং পেযং নাদত্ত,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

42 যতো ক্ষুধিতায মহ্যমাহারং নাদত্ত, পিপাসিতায মহ্যং পেযং নাদত্ত,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

42 ယတော က္ၐုဓိတာယ မဟျမာဟာရံ နာဒတ္တ, ပိပါသိတာယ မဟျံ ပေယံ နာဒတ္တ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

42 yatO kSudhitAya mahyamAhAraM nAdatta, pipAsitAya mahyaM pEyaM nAdatta,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 25:42
15 अन्तरसन्दर्भाः  

yaḥ kaścit mama svapakṣīyō nahi sa vipakṣīya āstē, yaśca mayā sākaṁ na saṁgr̥hlāti, sa vikirati|


yatō bubhukṣitāya mahyaṁ bhōjyam adatta, pipāsitāya pēyamadatta, vidēśinaṁ māṁ svasthānamanayata,


paścāt sa vāmasthitān janān vadiṣyati, rē śāpagrastāḥ sarvvē, śaitānē tasya dūtēbhyaśca yō'nantavahnirāsādita āstē, yūyaṁ madantikāt tamagniṁ gacchata|


vidēśinaṁ māṁ svasthānaṁ nānayata, vasanahīnaṁ māṁ vasanaṁ na paryyadhāpayata, pīḍitaṁ kārāsthañca māṁ vīkṣituṁ nāgacchata|


san catvāriṁśadahōrātrān anāhārastiṣṭhan kṣudhitō babhūva|


yō janō mamājñā gr̥hītvā tā ācarati saēva mayi prīyatē; yō janaśca mayi prīyatē saēva mama pituḥ priyapātraṁ bhaviṣyati, tathāhamapi tasmin prītvā tasmai svaṁ prakāśayiṣyāmi|


yaḥ putraṁ sat karōti sa tasya prērakamapi sat karōti|


yadi kaścid yīśukhrīṣṭē na prīyatē tarhi sa śāpagrastō bhavēt prabhurāyāti|


tadānīm īśvarānabhijñēbhyō 'smatprabhō ryīśukhrīṣṭasya susaṁvādāgrāhakēbhyaśca lōkēbhyō jājvalyamānēna vahninā samucitaṁ phalaṁ yīśunā dāsyatē;


īśvarē 'haṁ prīya ityuktvā yaḥ kaścit svabhrātaraṁ dvēṣṭi sō 'nr̥tavādī| sa yaṁ dr̥ṣṭavān tasmin svabhrātari yadi na prīyatē tarhi yam īśvaraṁ na dr̥ṣṭavān kathaṁ tasmin prēma karttuṁ śaknuyāt?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्