Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 25:35 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

35 yatō bubhukṣitāya mahyaṁ bhōjyam adatta, pipāsitāya pēyamadatta, vidēśinaṁ māṁ svasthānamanayata,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

35 यतो बुभुक्षिताय मह्यं भोज्यम् अदत्त, पिपासिताय पेयमदत्त, विदेशिनं मां स्वस्थानमनयत,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 যতো বুভুক্ষিতায মহ্যং ভোজ্যম্ অদত্ত, পিপাসিতায পেযমদত্ত, ৱিদেশিনং মাং স্ৱস্থানমনযত,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 যতো বুভুক্ষিতায মহ্যং ভোজ্যম্ অদত্ত, পিপাসিতায পেযমদত্ত, ৱিদেশিনং মাং স্ৱস্থানমনযত,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 ယတော ဗုဘုက္ၐိတာယ မဟျံ ဘောဇျမ် အဒတ္တ, ပိပါသိတာယ ပေယမဒတ္တ, ဝိဒေၑိနံ မာံ သွသ္ထာနမနယတ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 yatO bubhukSitAya mahyaM bhOjyam adatta, pipAsitAya pEyamadatta, vidEzinaM mAM svasthAnamanayata,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 25:35
52 अन्तरसन्दर्भाः  

tadānīṁ rājā tān prativadiṣyati, yuṣmānahaṁ satyaṁ vadāmi, mamaitēṣāṁ bhrātr̥ṇāṁ madhyē kañcanaikaṁ kṣudratamaṁ prati yad akuruta, tanmāṁ pratyakuruta|


yuṣmākamaṁ samīpē daridrāḥ satatamēvāsatē, kintu yuṣmākamantikēhaṁ nāsē satataṁ|


daridrāḥ sarvvadā yuṣmābhiḥ saha tiṣṭhanti, tasmād yūyaṁ yadēcchatha tadaiva tānupakarttāṁ śaknutha, kintvahaṁ yubhābhiḥ saha nirantaraṁ na tiṣṭhāmi|


tata ēva yuṣmābhirantaḥkaraṇaṁ (īśvarāya) nivēdyatāṁ tasmin kr̥tē yuṣmākaṁ sarvvāṇi śucitāṁ yāsyanti|


kintu yihūdāḥ samīpē mudrāsampuṭakasthitēḥ kēcid ittham abudhyanta pārvvaṇāsādanārthaṁ kimapi dravyaṁ krētuṁ vā daridrēbhyaḥ kiñcid vitarituṁ kathitavān|


hē karṇīliya tvadīyā prārthanā īśvarasya karṇagōcarībhūtā tava dānādi ca sākṣisvarūpaṁ bhūtvā tasya dr̥ṣṭigōcaramabhavat|


tasmāt śiṣyā ēkaikaśaḥ svasvaśaktyanusāratō yihūdīyadēśanivāsināṁ bhratr̥ṇāṁ dinayāpanārthaṁ dhanaṁ prēṣayituṁ niścitya


ataḥ sā yōṣit saparivārā majjitā satī vinayaṁ kr̥tvā kathitavatī, yuṣmākaṁ vicārād yadi prabhau viśvāsinī jātāhaṁ tarhi mama gr̥ham āgatya tiṣṭhata| itthaṁ sā yatnēnāsmān asthāpayat|


aparañca pratyayakārilōkasamūhā ēkamanasa ēkacittībhūya sthitāḥ| tēṣāṁ kēpi nijasampattiṁ svīyāṁ nājānan kintu tēṣāṁ sarvvāḥ sampattyaḥ sādhāraṇyēna sthitāḥ|


pavitrāṇāṁ dīnatāṁ dūrīkurudhvam atithisēvāyām anurajyadhvam|


itikāraṇād ripu ryadi kṣudhārttastē tarhi taṁ tvaṁ prabhōjaya| tathā yadi tr̥ṣārttaḥ syāt tarhi taṁ paripāyaya| tēna tvaṁ mastakē tasya jvaladagniṁ nidhāsyasi|


tathā kr̥tsnadharmmasamājasya mama cātithyakārī gāyō yuṣmān namaskarōti| aparam ētannagarasya dhanarakṣaka irāstaḥ kkārttanāmakaścaikō bhrātā tāvapi yuṣmān namaskurutaḥ|


cōraḥ punaścairyyaṁ na karōtu kintu dīnāya dānē sāmarthyaṁ yajjāyatē tadarthaṁ svakarābhyāṁ sadvr̥ttyā pariśramaṁ karōtu|


sā yat śiśupōṣaṇēnātithisēvanēna pavitralōkānāṁ caraṇaprakṣālanēna kliṣṭānām upakārēṇa sarvvavidhasatkarmmācaraṇēna ca satkarmmakaraṇāt sukhyātiprāptā bhavēt tadapyāvaśyakaṁ|


hē bhrātaḥ, tvayā pavitralōkānāṁ prāṇa āpyāyitā abhavan ētasmāt tava prēmnāsmākaṁ mahān ānandaḥ sāntvanā ca jātaḥ|


aparañca parōpakārō dānañca yuṣmābhi rna vismaryyatāṁ yatastādr̥śaṁ balidānam īśvarāya rōcatē|


yatō yuṣmābhiḥ pavitralōkānāṁ ya upakārō 'kāri kriyatē ca tēnēśvarasya nāmnē prakāśitaṁ prēma śramañca vismarttum īśvarō'nyāyakārī na bhavati|


klēśakālē pitr̥hīnānāṁ vidhavānāñca yad avēkṣaṇaṁ saṁsārācca niṣkalaṅkēna yad ātmarakṣaṇaṁ tadēva piturīśvarasya sākṣāt śuci rnirmmalā ca bhaktiḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्