Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 25:32 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

32 tadā tatsammukhē sarvvajātīyā janā saṁmēliṣyanti| tatō mēṣapālakō yathā chāgēbhyō'vīn pr̥thak karōti tathā sōpyēkasmādanyam itthaṁ tān pr̥thaka kr̥tvāvīn

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

32 तदा तत्सम्मुखे सर्व्वजातीया जना संमेलिष्यन्ति। ततो मेषपालको यथा छागेभ्योऽवीन् पृथक् करोति तथा सोप्येकस्मादन्यम् इत्थं तान् पृथक कृत्वावीन्

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 তদা তৎসম্মুখে সৰ্ৱ্ৱজাতীযা জনা সংমেলিষ্যন্তি| ততো মেষপালকো যথা ছাগেভ্যোঽৱীন্ পৃথক্ কৰোতি তথা সোপ্যেকস্মাদন্যম্ ইত্থং তান্ পৃথক কৃৎৱাৱীন্

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 তদা তৎসম্মুখে সর্ৱ্ৱজাতীযা জনা সংমেলিষ্যন্তি| ততো মেষপালকো যথা ছাগেভ্যোঽৱীন্ পৃথক্ করোতি তথা সোপ্যেকস্মাদন্যম্ ইত্থং তান্ পৃথক কৃৎৱাৱীন্

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 တဒါ တတ္သမ္မုခေ သရွွဇာတီယာ ဇနာ သံမေလိၐျန္တိ၊ တတော မေၐပါလကော ယထာ ဆာဂေဘျော'ဝီန် ပၖထက် ကရောတိ တထာ သောပျေကသ္မာဒနျမ် ဣတ္ထံ တာန် ပၖထက ကၖတွာဝီန္

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 tadA tatsammukhE sarvvajAtIyA janA saMmEliSyanti| tatO mESapAlakO yathA chAgEbhyO'vIn pRthak karOti tathA sOpyEkasmAdanyam itthaM tAn pRthaka kRtvAvIn

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 25:32
22 अन्तरसन्दर्भाः  

tathaiva jagataḥ śēṣē bhaviṣyati, phalataḥ svargīyadūtā āgatya puṇyavajjanānāṁ madhyāt pāpinaḥ pr̥thak kr̥tvā vahnikuṇḍē nikṣēpsyanti,


atō yūyaṁ prayāya sarvvadēśīyān śiṣyān kr̥tvā pituḥ putrasya pavitrasyātmanaśca nāmnā tānavagāhayata; ahaṁ yuṣmān yadyadādiśaṁ tadapi pālayituṁ tānupādiśata|


tasya kārē sūrpa āstē, sa svīyaśasyāni samyak prasphōṭya nijān sakalagōdhūmān saṁgr̥hya bhāṇḍāgārē sthāpayiṣyati, kiṁntu sarvvāṇi vuṣāṇyanirvvāṇavahninā dāhayiṣyati|


ahamēva satyō mēṣapālakaḥ, pitā māṁ yathā jānāti, ahañca yathā pitaraṁ jānāmi,


mama mēṣā mama śabdaṁ śr̥ṇvanti tānahaṁ jānāmi tē ca mama paścād gacchanti|


alabdhavyavasthāśāstrai ryaiḥ pāpāni kr̥tāni vyavasthāśāstrālabdhatvānurūpastēṣāṁ vināśō bhaviṣyati; kintu labdhavyavasthāśāstrā yē pāpānyakurvvan vyavasthānusārādēva tēṣāṁ vicārō bhaviṣyati|


yasmin dinē mayā prakāśitasya susaṁvādasyānusārād īśvarō yīśukhrīṣṭēna mānuṣāṇām antaḥkaraṇānāṁ gūḍhābhiprāyān dhr̥tvā vicārayiṣyati tasmin vicāradinē tat prakāśiṣyatē|


ata upayuktasamayāt pūrvvam arthataḥ prabhōrāgamanāt pūrvvaṁ yuṣmābhi rvicārō na kriyatāṁ| prabhurāgatya timirēṇa pracchannāni sarvvāṇi dīpayiṣyati manasāṁ mantraṇāśca prakāśayiṣyati tasmin samaya īśvarād ēkaikasya praśaṁsā bhaviṣyati|


yasmāt śarīrāvasthāyām ēkaikēna kr̥tānāṁ karmmaṇāṁ śubhāśubhaphalaprāptayē sarvvaismābhiḥ khrīṣṭasya vicārāsanasammukha upasthātavyaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्