Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 25:29 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

29 yēna vardvyatē tasminnaivārpiṣyatē, tasyaiva ca bāhulyaṁ bhaviṣyati, kintu yēna na vardvyatē, tasyāntikē yat kiñcana tiṣṭhati, tadapi punarnēṣyatē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 येन वर्द्व्यते तस्मिन्नैवार्पिष्यते, तस्यैव च बाहुल्यं भविष्यति, किन्तु येन न वर्द्व्यते, तस्यान्तिके यत् किञ्चन तिष्ठति, तदपि पुनर्नेष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 যেন ৱৰ্দ্ৱ্যতে তস্মিন্নৈৱাৰ্পিষ্যতে, তস্যৈৱ চ বাহুল্যং ভৱিষ্যতি, কিন্তু যেন ন ৱৰ্দ্ৱ্যতে, তস্যান্তিকে যৎ কিঞ্চন তিষ্ঠতি, তদপি পুনৰ্নেষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 যেন ৱর্দ্ৱ্যতে তস্মিন্নৈৱার্পিষ্যতে, তস্যৈৱ চ বাহুল্যং ভৱিষ্যতি, কিন্তু যেন ন ৱর্দ্ৱ্যতে, তস্যান্তিকে যৎ কিঞ্চন তিষ্ঠতি, তদপি পুনর্নেষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 ယေန ဝရ္ဒွျတေ တသ္မိန္နဲဝါရ္ပိၐျတေ, တသျဲဝ စ ဗာဟုလျံ ဘဝိၐျတိ, ကိန္တု ယေန န ဝရ္ဒွျတေ, တသျာန္တိကေ ယတ် ကိဉ္စန တိၐ္ဌတိ, တဒပိ ပုနရ္နေၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 yEna vardvyatE tasminnaivArpiSyatE, tasyaiva ca bAhulyaM bhaviSyati, kintu yEna na vardvyatE, tasyAntikE yat kinjcana tiSThati, tadapi punarnESyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 25:29
16 अन्तरसन्दर्भाः  

yasmād yasyāntikē varddhatē, tasmāyēva dāyiṣyatē, tasmāt tasya bāhulyaṁ bhaviṣyati, kintu yasyāntikē na varddhatē, tasya yat kiñcanāstē, tadapi tasmād ādāyiṣyatē|


tatastē pratyavadan, tān kaluṣiṇō dāruṇayātanābhirāhaniṣyati, yē ca samayānukramāt phalāni dāsyanti, tādr̥śēṣu kr̥ṣīvalēṣu kṣētraṁ samarpayiṣyati|


atōsmāt tāṁ pōṭalikām ādāya yasya daśa pōṭalikāḥ santi tasminnarpayata|


yasyāśrayē varddhatē tasmai aparamapi dāsyatē, kintu yasyāśrayē na varddhatē tasya yat kiñcidasti tadapi tasmān nēṣyatē|


kintu prayōjanīyam ēkamātram āstē| aparañca yamuttamaṁ bhāgaṁ kōpi harttuṁ na śaknōti saēva mariyamā vr̥taḥ|


atō yūyaṁ kēna prakārēṇa śr̥ṇutha tatra sāvadhānā bhavata, yasya samīpē barddhatē tasmai punardāsyatē kintu yasyāśrayē na barddhatē tasya yadyadasti tadapi tasmāt nēṣyatē|


yadīdr̥śaṁ karmma karttuṁ na vārayāmastarhi sarvvē lōkāstasmin viśvasiṣyanti rōmilōkāścāgatyāsmākam anayā rājadhānyā sārddhaṁ rājyam āchētsyanti|


mama yāsu śākhāsu phalāni na bhavanti tāḥ sa chinatti tathā phalavatyaḥ śākhā yathādhikaphalāni phalanti tadarthaṁ tāḥ pariṣkarōti|


ataḥ kutaḥ patitō 'si tat smr̥tvā manaḥ parāvarttya pūrvvīyakriyāḥ kuru na cēt tvayā manasi na parivarttitē 'haṁ tūrṇam āgatya tava dīpavr̥kṣaṁ svasthānād apasārayiṣyāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्