Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 25:21 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

21 tadānīṁ tasya prabhustamuvāca, hē uttama viśvāsya dāsa, tvaṁ dhanyōsi, stōkēna viśvāsyō jātaḥ, tasmāt tvāṁ bahuvittādhipaṁ karōmi, tvaṁ svaprabhōḥ sukhasya bhāgī bhava|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 तदानीं तस्य प्रभुस्तमुवाच, हे उत्तम विश्वास्य दास, त्वं धन्योसि, स्तोकेन विश्वास्यो जातः, तस्मात् त्वां बहुवित्ताधिपं करोमि, त्वं स्वप्रभोः सुखस्य भागी भव।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 তদানীং তস্য প্ৰভুস্তমুৱাচ, হে উত্তম ৱিশ্ৱাস্য দাস, ৎৱং ধন্যোসি, স্তোকেন ৱিশ্ৱাস্যো জাতঃ, তস্মাৎ ৎৱাং বহুৱিত্তাধিপং কৰোমি, ৎৱং স্ৱপ্ৰভোঃ সুখস্য ভাগী ভৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 তদানীং তস্য প্রভুস্তমুৱাচ, হে উত্তম ৱিশ্ৱাস্য দাস, ৎৱং ধন্যোসি, স্তোকেন ৱিশ্ৱাস্যো জাতঃ, তস্মাৎ ৎৱাং বহুৱিত্তাধিপং করোমি, ৎৱং স্ৱপ্রভোঃ সুখস্য ভাগী ভৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 တဒါနီံ တသျ ပြဘုသ္တမုဝါစ, ဟေ ဥတ္တမ ဝိၑွာသျ ဒါသ, တွံ ဓနျောသိ, သ္တောကေန ဝိၑွာသျော ဇာတး, တသ္မာတ် တွာံ ဗဟုဝိတ္တာဓိပံ ကရောမိ, တွံ သွပြဘေား သုခသျ ဘာဂီ ဘဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 tadAnIM tasya prabhustamuvAca, hE uttama vizvAsya dAsa, tvaM dhanyOsi, stOkEna vizvAsyO jAtaH, tasmAt tvAM bahuvittAdhipaM karOmi, tvaM svaprabhOH sukhasya bhAgI bhava|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 25:21
30 अन्तरसन्दर्भाः  

prabhu rnijaparivārān yathākālaṁ bhōjayituṁ yaṁ dāsam adhyakṣīkr̥tya sthāpayati, tādr̥śō viśvāsyō dhīmān dāsaḥ kaḥ?


yuṣmānahaṁ satyaṁ vadāmi, sa taṁ nijasarvvasvasyādhipaṁ kariṣyati|


tēna tasya prabhustamavōcat, hē uttama viśvāsya dāsa, tvaṁ dhanyōsi, stōkēna viśvāsyō jātaḥ, tasmāt tvāṁ bahudraviṇādhipaṁ karōmi, tvaṁ nijaprabhōḥ sukhasya bhāgī bhava|


paścādamyanantaśāstiṁ kintu dhārmmikā anantāyuṣaṁ bhōktuṁ yāsyanti|


ahaṁ yuṣmān yathārthaṁ vadāmi sa taṁ nijasarvvasvasyādhipatiṁ kariṣyati|


yaḥ kaścit kṣudrē kāryyē viśvāsyō bhavati sa mahati kāryyēpi viśvāsyō bhavati, kintu yaḥ kaścit kṣudrē kāryyē'viśvāsyō bhavati sa mahati kāryyēpyaviśvāsyō bhavati|


kaścid yadi mama sēvakō bhavituṁ vāñchati tarhi sa mama paścādgāmī bhavatu, tasmād ahaṁ yatra tiṣṭhāmi mama sēvakēाpi tatra sthāsyati; yō janō māṁ sēvatē mama pitāpi taṁ sammaṁsyatē|


yadi gatvāhaṁ yuṣmannimittaṁ sthānaṁ sajjayāmi tarhi panarāgatya yuṣmān svasamīpaṁ nēṣyāmi, tatō yatrāhaṁ tiṣṭhāmi tatra yūyamapi sthāsyatha|


hē pita rjagatō nirmmāṇāt pūrvvaṁ mayi snēhaṁ kr̥tvā yaṁ mahimānaṁ dattavān mama taṁ mahimānaṁ yathā tē paśyanti tadarthaṁ yāllōkān mahyaṁ dattavān ahaṁ yatra tiṣṭhāmi tēpi yathā tatra tiṣṭhanti mamaiṣā vāñchā|


kintu yō jana āntarikō yihūdī sa ēva yihūdī aparañca kēvalalikhitayā vyavasthayā na kintu mānasikō yastvakchēdō yasya ca praśaṁsā manuṣyēbhyō na bhūtvā īśvarād bhavati sa ēva tvakchēdaḥ|


ata upayuktasamayāt pūrvvam arthataḥ prabhōrāgamanāt pūrvvaṁ yuṣmābhi rvicārō na kriyatāṁ| prabhurāgatya timirēṇa pracchannāni sarvvāṇi dīpayiṣyati manasāṁ mantraṇāśca prakāśayiṣyati tasmin samaya īśvarād ēkaikasya praśaṁsā bhaviṣyati|


svēna yaḥ praśaṁsyatē sa parīkṣitō nahi kintu prabhunā yaḥ praśaṁsyatē sa ēva parīkṣitaḥ|


tasmādēva kāraṇād vayaṁ tasya sannidhau nivasantastasmād dūrē pravasantō vā tasmai rōcituṁ yatāmahē|


dvābhyām ahaṁ sampīḍyē, dēhavāsatyajanāya khrīṣṭēna sahavāsāya ca mamābhilāṣō bhavati yatastat sarvvōttamaṁ|


yataḥ sā paricaryyā yai rbhadrarūpēṇa sādhyatē tē śrēṣṭhapadaṁ prāpnuvanti khrīṣṭē yīśau viśvāsēna mahōtsukā bhavanti ca|


yadi vayaṁ tam anaṅgīkurmmastarhi sō 'smānapyanaṅgīkariṣyati|


yaścāsmākaṁ viśvāsasyāgrēsaraḥ siddhikarttā cāsti taṁ yīśuṁ vīkṣāmahai yataḥ sa svasammukhasthitānandasya prāptyartham apamānaṁ tucchīkr̥tya kruśasya yātanāṁ sōḍhavān īśvarīyasiṁhāsanasya dakṣiṇapārśvē samupaviṣṭavāṁśca|


tvayā yō yaḥ klēśaḥ sōḍhavyastasmāt mā bhaiṣīḥ paśya śayatānō yuṣmākaṁ parīkṣārthaṁ kāṁścit kārāyāṁ nikṣēpsyati daśa dināni yāvat klēśō yuṣmāsu varttiṣyatē ca| tvaṁ mr̥tyuparyyantaṁ viśvāsyō bhava tēnāhaṁ jīvanakirīṭaṁ tubhyaṁ dāsyāmi|


yō jayati sa sarvvēṣām adhikārī bhaviṣyati, ahañca tasyēśvarō bhaviṣyāmi sa ca mama putrō bhaviṣyati|


aparamahaṁ yathā jitavān mama pitrā ca saha tasya siṁhāsana upaviṣṭaścāsmi, tathā yō janō jayati tamahaṁ mayā sārddhaṁ matsiṁhāsana upavēśayiṣyāmi|


yataḥ siṁhāsanādhiṣṭhānakārī mēṣaśāvakastān cārayiṣyati, amr̥tatōyānāṁ prasravaṇānāṁ sannidhiṁ tān gamayiṣyati ca, īśvarō'pi tēṣāṁ nayanabhyaḥ sarvvamaśru pramārkṣyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्