Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 24:49 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

49 'paradāsān praharttuṁ mattānāṁ saṅgē bhōktuṁ pātuñca pravarttatē,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

49 ऽपरदासान् प्रहर्त्तुं मत्तानां सङ्गे भोक्तुं पातुञ्च प्रवर्त्तते,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

49 ঽপৰদাসান্ প্ৰহৰ্ত্তুং মত্তানাং সঙ্গে ভোক্তুং পাতুঞ্চ প্ৰৱৰ্ত্ততে,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

49 ঽপরদাসান্ প্রহর্ত্তুং মত্তানাং সঙ্গে ভোক্তুং পাতুঞ্চ প্রৱর্ত্ততে,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

49 'ပရဒါသာန် ပြဟရ္တ္တုံ မတ္တာနာံ သင်္ဂေ ဘောက္တုံ ပါတုဉ္စ ပြဝရ္တ္တတေ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

49 'paradAsAn praharttuM mattAnAM saggE bhOktuM pAtunjca pravarttatE,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 24:49
23 अन्तरसन्दर्भाः  

kintu tasmin dāsē bahi ryātē, tasya śataṁ mudrācaturthāṁśān yō dhārayati, taṁ sahadāsaṁ dr̥ṣdvā tasya kaṇṭhaṁ niṣpīḍya gaditavān, mama yat prāpyaṁ tat pariśōdhaya|


kintu prabhurāgantuṁ vilambata iti manasi cintayitvā yō duṣṭō dāsō


sa dāsō yadā nāpēkṣatē, yañca daṇḍaṁ na jānāti, tatkālaēva tatprabhurupasthāsyati|


aparañca yē janā mēṣavēśēna yuṣmākaṁ samīpam āgacchanti, kintvantardurantā vr̥kā ētādr̥śēbhyō bhaviṣyadvādibhyaḥ sāvadhānā bhavata, yūyaṁ phalēna tān paricētuṁ śaknutha|


lōkāḥ prathamaṁ uttamadrākṣārasaṁ dadati taṣu yathēṣṭaṁ pitavatsu tasmā kiñcidanuttamañca dadati kintu tvamidānīṁ yāvat uttamadrākṣārasaṁ sthāpayasi|


yatastādr̥śā lōkā asmākaṁ prabhō ryīśukhrīṣṭasya dāsā iti nahi kintu svōdarasyaiva dāsāḥ; aparaṁ praṇayavacanai rmadhuravākyaiśca saralalōkānāṁ manāṁsi mōhayanti|


kō'pi yadi yuṣmān dāsān karōti yadi vā yuṣmākaṁ sarvvasvaṁ grasati yadi vā yuṣmān harati yadi vātmābhimānī bhavati yadi vā yuṣmākaṁ kapōlam āhanti tarhi tadapi yūyaṁ sahadhvē|


tēṣāṁ śēṣadaśā sarvvanāśa udaraścēśvarō lajjā ca ślāghā pr̥thivyāñca lagnaṁ manaḥ|


aparam aṁśānām adhikāriṇa iva na prabhavata kintu vr̥ndasya dr̥ṣṭāntasvarūpā bhavata|


yuṣmākaṁ prēmabhōjyēṣu tē vighnajanakā bhavanti, ātmambharayaśca bhūtvā nirlajjayā yuṣmābhiḥ sārddhaṁ bhuñjatē| tē vāyubhiścālitā nistōyamēghā hēmantakālikā niṣphalā dvi rmr̥tā unmūlitā vr̥kṣāḥ,


aparaṁ dhārmmikaiḥ saha yōdhanasya tēṣāṁ parājayasya cānumatiḥ sarvvajātīyānāṁ sarvvavaṁśīyānāṁ sarvvabhāṣāvādināṁ sarvvadēśīyānāñcādhipatyamapi tasmā adāyi|


bhaviṣyadvādisādhūnāṁ raktaṁ tairēva pātitaṁ| śōṇitaṁ tvantu tēbhyō 'dāstatpānaṁ tēṣu yujyatē||


mama dr̥ṣṭigōcarasthā sā nārī pavitralōkānāṁ rudhirēṇa yīśōḥ sākṣiṇāṁ rudhirēṇa ca mattāsīt tasyā darśanāt mamātiśayam āścaryyajñānaṁ jātaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्