Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 24:42 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

42 yuṣmākaṁ prabhuḥ kasmin daṇḍa āgamiṣyati, tad yuṣmābhi rnāvagamyatē, tasmāt jāgrataḥ santastiṣṭhata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

42 युष्माकं प्रभुः कस्मिन् दण्ड आगमिष्यति, तद् युष्माभि र्नावगम्यते, तस्मात् जाग्रतः सन्तस्तिष्ठत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

42 যুষ্মাকং প্ৰভুঃ কস্মিন্ দণ্ড আগমিষ্যতি, তদ্ যুষ্মাভি ৰ্নাৱগম্যতে, তস্মাৎ জাগ্ৰতঃ সন্তস্তিষ্ঠত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

42 যুষ্মাকং প্রভুঃ কস্মিন্ দণ্ড আগমিষ্যতি, তদ্ যুষ্মাভি র্নাৱগম্যতে, তস্মাৎ জাগ্রতঃ সন্তস্তিষ্ঠত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

42 ယုၐ္မာကံ ပြဘုး ကသ္မိန် ဒဏ္ဍ အာဂမိၐျတိ, တဒ် ယုၐ္မာဘိ ရ္နာဝဂမျတေ, တသ္မာတ် ဇာဂြတး သန္တသ္တိၐ္ဌတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

42 yuSmAkaM prabhuH kasmin daNPa AgamiSyati, tad yuSmAbhi rnAvagamyatE, tasmAt jAgrataH santastiSThata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 24:42
17 अन्तरसन्दर्भाः  

aparaṁ mama tātaṁ vinā mānuṣaḥ svargasthō dūtō vā kōpi taddinaṁ taddaṇḍañca na jñāpayati|


kutra yāmē stēna āgamiṣyatīti cēd gr̥hasthō jñātum aśakṣyat, tarhi jāgaritvā taṁ sandhiṁ karttitum avārayiṣyat tad jānīta|


yuṣmābhiravadhīyatāṁ, yatō yuṣmābhi ryatra na budhyatē, tatraiva daṇḍē manujasuta āyāsyati|


tadā tāsu krētuṁ gatāsu vara ājagāma, tatō yāḥ sajjitā āsan, tāstēna sākaṁ vivāhīyaṁ vēśma praviviśuḥ|


atō jāgrataḥ santastiṣṭhata, manujasutaḥ kasmin dinē kasmin daṇḍē vāgamiṣyati, tad yuṣmābhi rna jñāyatē|


ataēva viṣamāśanēna pānēna ca sāṁmārikacintābhiśca yuṣmākaṁ cittēṣu mattēṣu taddinam akasmād yuṣmān prati yathā nōpatiṣṭhati tadarthaṁ svēṣu sāvadhānāstiṣṭhata|


yathā yūyam ētadbhāvighaṭanā uttarttuṁ manujasutasya sammukhē saṁsthātuñca yōgyā bhavatha kāraṇādasmāt sāvadhānāḥ santō nirantaraṁ prārthayadhvaṁ|


pratyayībhavanakālē'smākaṁ paritrāṇasya sāmīpyād idānīṁ tasya sāmīpyam avyavahitaṁ; ataḥ samayaṁ vivicyāsmābhiḥ sāmpratam avaśyamēva nidrātō jāgarttavyaṁ|


yūyaṁ jāgr̥ta viśvāsē susthirā bhavata pauruṣaṁ prakāśayata balavantō bhavata|


atō 'parē yathā nidrāgatāḥ santi tadvad asmābhi rna bhavitavyaṁ kintu jāgaritavyaṁ sacētanaiśca bhavitavyaṁ|


sarvvēṣām antimakāla upasthitastasmād yūyaṁ subuddhayaḥ prārthanārthaṁ jāgrataśca bhavata|


yūyaṁ prabuddhā jāgrataśca tiṣṭhata yatō yuṣmākaṁ prativādī yaḥ śayatānaḥ sa garjjanakārī siṁha iva paryyaṭan kaṁ grasiṣyāmīti mr̥gayatē,


aparam ibribhāṣayā harmmagiddōnāmakasthanē tē saṅgr̥hītāḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्